________________
३७५
प्रमेयबोधिनी टीका पद १८ सू० ४ सूक्ष्मकायादिनिरूपणम् पेक्षया अवसेयाः, 'खेत्तो असंखेजा लोगा' क्षेत्रत:-क्षेत्रापेक्षगा असंख्येया लोका:-मसंख्येयेषु लोकाकाशेपु प्रतिसमयम् एकैकपदेशापहारे यावचः उत्सपिण्यवसर्पिण्यो भवन्ति तावप्रमाणा असंख्येया उत्सपिण्यवसर्पिण्य इति भावः, अत्र सूक्ष्मवनस्पतिकायवक्तव्यता प्रागुक्तरीत्या सांव्यवहारिकजीवविषया अवसेया, गौतमः पृच्छति-'सुहमभपज्जत्तए णं भंते ! सुहमअपज्जत्तएत्ति पुच्छा ?' हे भदन्त ! सूक्षणापर्याप्तकः खलु जी सूक्ष्मापर्याप्त क' इति सूक्ष्मा. पर्याप्तकर पर्यायविशिष्ट. सन् कालापेक्षया अव्यपच्छेदेन लियत्कालपर्यन्तं यावत् अवतिष्ठते ? इति पृच्छा, भगताना ह-'गोयमा !' हे गौतम ! 'जहण्णेगं उक्कोसेणं अंतोमुहुतं' जयन्येन उत्कृप्टेन च अन्तर्मुहत यावत् सूक्ष्मापर्याप्त का सूक्ष्मपर्याप्तकत्वपर्यायेण निरन्तरम् अवतिष्ठते, एवम्-'पुढ चिकाइय भाउकाइय तेउमाक्ष्य चाउकाइय वणफइकाइयाणय एवं चेव' पृथिवीकायिकामायिकतेजम्कायिकवायुकायिकवनस्पतिसायिकानाञ्च एवञ्चव- स्वस्वपर्यायेण जघन्येन उत्कृष्टेन अन्तर्मुहर्तम् यायद् अव्यवच्छेदेन अवस्थानं बोध्यम् 'पज्जतियाण वि एवंचेव जहा ओहियाण' पर्याप्त कानामपि सूक्ष्मपृथिवीसायिकाकाधिकरतेजस्कायिकवायुकाअसंख्यात उत्सर्पिणी-अवसर्पिणी काल और क्षेत्र की अपेक्षा कहा जाय तो असंख्यात लोक । अर्थात् असंख्यात लोकों में जितने प्रदेश होते हैं, उन्हे एकएक समय में एक-एक करके अपहरण करने पर जितनी उत्सर्पिणी-अवसर्पिणी व्यतीत हों, उतना असंख्याल काल यहां समझना चाहिए। यहां भी सूक्ष्म वनस्पति काय की वक्तव्यता पहले की मांति व्यवहारराशि के संबंध में समझनी चाहिए।
गौतमस्वामी-हे भगवन् ! सूक्ष्म अपर्याप्तक जीव कितने काल तक सूक्ष्म अपर्याप्तक पर्याय वाला रहता है ? . भगवान-हे गौतम ! जघन्य और उत्कृष्ट अन्त तक सूक्ष्म अपर्याप्तक जोव सूक्ष्म अपर्याप्तक पर्याय में निरन्तर चला रहता है । पृथ्वीकायिक, अप्कायिक, तेजस्कायिक, वायुकायिक और घनस्पतिज्ञायिक और निगोद अपर्याप्त भी जघन्य और उत्कृष्ट अन्तर्मुहर्त तक ही अपने-अपने पर्याय में रहते हैं । पर्याप्त सूक्ष्मपृथ्वीकायिक, अपमायिक, तेजस्कायिक, वायुकायिक ક્ષાએ કહેવાય તે અસંખ્યાતક-અર્થાત્ અસંખ્યાતલેકમાં જેટલું પ્રવેશ થાય છે. તેમને એક-એક સમયમાં એક-એક કરીને અપહરણ કરવાથી જેટલી ઉત્સર્પિણી–અવસર્પિણ વ્યતીત થાય. એટલે અસંતકાળ અહીં સમજવું જોઈએ. આહીં પણ સૂક્ષ્મ વનસ્પતિકાયની વક્તવ્યતા પહેલાની જેમ વ્યવહાર રાશિના સભ્યધમાં સમજવી જોઈએ.
- શ્રી ગૌતમસ્વામી–હે ભગવન ! અપર્યાપ્તક જીવ કેટલા કાળ સુધી સૂમ અપર્યાપ્તક પર્યાયવાળે રહે છે?
શ્રી ભગવાન હે ગૌતમ ! જઘન્ય અને ઉત્કૃષ્ટ અન્તમુહૂર્ત સૂક્ષ્મ અપર્યાપ્તક જીવ સૂક્ષમ અપર્યાપ્તક પર્યાયમાં નિરન્તર બની રહે છે. પૃથ્વીકાયિક, અપૂકાયિક, તેજસ્કાયિક વાયુકાયિક અને વનસ્પતિકાર્ષિક અને નિગદ અપર્યાપ્ત પણ જઘન્ય અને ઉત્કૃષ્ટ અમુહૂર્ત સુધી