________________
प्रमेयबोधिनी टीका पद १८ सू० ३ कायद्वारनिरूपणम् गौतम ! 'अकाइए सादिए अप भवषिए' अझायिका सादिक अपर्यन सितो भवति, मिद्धस्य अकायिकस्य सादित्वेऽपि पर्यव पानासावात्, गौतमः पृच्छति-'सकाइए अपज्जत्तएणं पुच्छा' सकायिका अपर्याप्त रूः खलु समाविकापर्याप्तकत्वपर्यायेण कालापेक्षया फियत्कालपर्यन्तमवतिष्ठते ? इति पृच्छा ? भगवानाह-गोयमा !' हे गौतम ! 'जहणेणति उक्कोसेणवि अंबोमुहत्तं' जवन्येनापि उत्कृष्टेनापि अन्तर्मुहर्तम् लकाविसापर्याप्तकः सकायिकापर्याप्तकत्वपर्यायेण अवतिष्ठते इत्यर्थः । एवं नाव तसझाइय अपनत्तए' एवम्-सहायिकापर्यातकोक्तरोत्या यावर बस झाधिकापर्यातकः असमापिकापर्याप्त मात्रायेण जघन्येनापि उत्कृष्टेनापि अन्तर्मुहूर्तम् अवतिष्ठते, अत्र यावत्पदेन पृथिवीकाथिकापयतिक-अष्कायिकापर्याप्तक तेजस्कायिकापतिकवायुकायिकापर्याप्तकवनस्पति काचिकापर्याप्तक जीवा गृह्यन्ते, गौतमः पृच्छति-'सकाइयपज्जत्तए पुच्छर लकायिकपर्याप्तकः सकायिकपर्याप्तत्यपर्यायेण कालापेक्षया कियत्कालपर्यन्तमवतिष्ठने ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'जइपणेणं अंतोहत्तं उक्कोसेणं सागरोवमराय एवं सातिरेग' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन सागरोपमशतपृथक्त्यं सातिरेकं यावत् समायिकपर्याप्तकः सकारिकपर्याप्तकत्वपर्यायेण अव___गौतमस्वामी-हे भगवत् ! सकाधिक अपर्याप्त जीव कितने काल तक सकयिक अपर्याप्त बना रहता हैं ?
भगवान-गौतम ! जघन्य और उत्कृष्ट अन्तर्मुहले तक सकायिक अपर्याप्त जोव सकायिक अपर्याप्त पर्याय से युक्त रहता है। इसी प्रकार सकायिक अपयाप्त तक कहना चाहिए, अर्थात् ब्रसकाणिक अपर्याप्त, बलकाथिक अपर्याप्त अवस्था में कम से कम और अधिक से अधिक अन्तर्मुहूर्त तक ही रहता है।
गौतमस्वामी-हे अगवन् ! सकायिक पर्याप्त जीव कितने काल तक सकायिक पर्याप्त बना रहता है ?
भगवान-गौतम ! जघन्य अन्तमुहर्त तक और उत्कृष्ट किंचित् अधिक सौ सागरोपमा पृथक्त्व तक सकायिक पर्याप्त जीव सकाधिक पर्याप्त रहता है।
ગૌતમસ્વામી–સાયિક અપર્યાપ્ત જીવ કેટલા કાળ સુધી સકાયિક અપર્યાપ્ત પણામાં
ભગવાન ઉત્તર આપતાં કહે છે કે-હે ગૌતમ! જઘન્ય અને ઉત્કૃષ્ટ અન્તર્મહત પર્યત સકાચિક અપર્યાપ્ત જીવ સકાકિ અપર્યાપ્ત પર્યાયથી યુક્ત રહે છે. એ જ પ્રમાણે ત્રસકાયિક અપર્યાપ્ત પર્યન્ત કહેવું જોઈએ. અર્થાત્ ત્રયકાયિક અપર્યાપ્ત, સકાયિક અપર્યાપ્ત અવસ્થામાં ઓછામાં ઓછા અને વધારેમાં વધારે અન્તર્મુહૂર્તી સુધી જ રહે છે.
ગૌતમસ્વામી-હે ભગવન્ ! સકાયિક પર્યાપ્ત જીવ કેટલા કાળ પર્યન્ત સકાયિક પર્યાપ્ત બન્યા રહે છે?
શ્રી ભગવાન –હે ગૌતમ! જઘન્ય અંતર્મુહૂર્ત પર્યન્ત અને ઉત્કૃષ્ટ કઈક વધારે સે સાગરેપમ પૃથત્વ સુધી સકાયિક પર્યાપ્ત સહાયિક પર્યાપ્ત રહે છે.