________________
प्रमेयवोधिनी टीका पद १८ सू० २ जीवानां सेन्द्रियत्वनिरूपणम् पर्याप्तक एकेन्द्रियपर्याप्तकत्वेन अवतिष्ठते, एकेन्द्रियस्य पृथिवीकायिकस्य हि उत्कृष्टेन द्वाविंशति वर्षसहस्राणि भवस्थितिः, अकायिकस्य सप्त वर्षसहस्राणि, वायुकायिकस्य त्रीणि वर्षसहस्राणि वनस्पतिकायिकस्य दश वर्ष पहस्राणि भवस्थितिः, ततो निरन्तरकतिपयपर्याप्त भवसंकलनेन संख्येयानि वर्षसहस्राणि संमन्ति, गौतमः पृच्छति-'वेइंदिय पज्जत्तएणं पुच्छा' द्वीन्द्रिरपर्याप्ततकः खलु द्वीन्द्रियपर्याप्तकत्वपर्यायेण कालापेक्षया कियरकालपर्यन्तं तावदवतिष्ठते ? इति पृच्छा, भगवानाह-गोया!' हे गौतम ! 'जहण्णेणं अंतोप्सहुत्तं उक्को. सेणं संखेज्जवासाई' जघन्येन अन्तमुहूर्तस् उत्कृष्टेन संख्येयवर्षाणि यावद् द्वीन्द्रियपर्याप्तको द्वीन्द्रियपर्याप्त फलपर्यायेण अवतिष्ठते, द्वीन्द्रियस्य उत्कृष्टेन द्वादशवर्षाणि भवस्थितिपरिमाणं वर्तते न खलु सर्वेष्वपि भवेषु उत्कृष्ठस्थितिः संभवति तस्मात् कतिपयनिरन्तरपर्याप्त भवसंकलनेनापि संख्येयानि वर्पाण्येवोपलभ्यन्ते न पुनर्वर्षशतानि वर्षसहस्राणिति - भावः, गौतमः पृच्छति-'तेइंदिय पज्जत्तएणं पुच्छा' हे भदन्त ! श्रीन्द्रियपर्याप्तकः खलु त्रीन्द्रियएकेन्द्रिय जीव की उत्कृष्ट भवस्थिति बाईस हजार वर्ष की है, अप्कायिक की सान हजार वर्ष की, वायुकायिक की तीन हजार वर्ष की तथा वनस्पतिकायिक को दश हजार वर्ष की भवस्थिति है। अतएव लगातार कतिपय अव करे तो सब मिलकर संख्यात हजार वर्ष होते हैं।
गौतमस्वामी-हे भगवन् ! द्वीन्द्रिय पर्याप्त जीव कितने काल तक द्वीन्द्रिय पर्याप्त लगातार रहता है ? ___ भगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त, उत्कृष्ट संख्यात वर्षों तक द्वीन्द्रिय पर्याप्त जीव द्वीन्द्रिय पर्याप्त बना रहता है दीन्द्रिय जीव की भवस्थिति का काल उत्कृष्ट बारह वर्ष का है, मगर लभी भवों में उत्कृष्ट स्थिति नहीं हो सकती, अलएच कतिपय लगातार पर्याप्त अवों को मिलाने पर भी संख्यात वर्ष ही हो सकते हैं, सैकडों अथवा हजारों वर्ष नहीं हो सकते ।
જીવની ઉત્કૃષ્ટ ભસ્થિતિ બાવીસ હજાર વર્ષની છે, અપ્રકાયિકની સાત હજાર વર્ષની વાયુકાયિકની ત્રણ હજાર વર્ષની તથા વનસ્પતિકાયિકની દશ હજાર વર્ષની ભવસ્થિતિ છે. તેથી જ નિરન્તર કેટલા ભવ કરે તે બધા મળીને સંખ્યાત હજાર વર્ષ થાય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન ! કીન્દ્રિય પર્યાપ્ત જીવ કેટલા વર્ષ સુધી શ્રીન્દ્રિય પર્યાપત નિરન્તર રહે છે?
શ્રી ભગવાન – ગૌતમ જઘન્ય અન્તમુહૂર્ત, ઉત્કૃષ્ટ સંખ્યાત વર્ષો સુધી કીન્દ્રિય પર્યાપ્ત જીવ હીન્દ્રિય પર્યાપ્ત બની રહે છે. કીન્દ્રિય જીવની ભવસ્થિતિને કાળ ઉત્કૃષ્ટ ૧૨ વર્ષને છે, પણ બધા ભવેમાં ઉત્કૃષ્ટ સ્થિતિ નથી થઈ શકતી, તેથી જ કેટલાક નિરન્તર પર્યાપ્તભ મેળવીએ તો પણ સંખ્યાત વર્ષ જ થઈ શકે છે, સેંકડે અથવા હજારો વર્ષ નથી થઈ શકતાં,