________________
नासूत्रे
३५६
तए' एवम् - सेन्द्रिय पर्याप्तकरीत्या यावत् एकेन्द्रिय विकलेन्द्रियपञ्चेन्द्रियापर्याप्यका अपि एकेन्द्रियापर्याप्तकत्व पर्यायेण विकलेन्द्रियापर्याप्तकत्वपर्यायेण पञ्चेन्द्रियापर्याप्तकत्वपर्यायेण च जघन्येन उत्कृष्टेन वाऽन्तर्मुहूर्त यावद् अवतिष्ठन्ते इत्याशयः, किन्त्यत्र पर्याप्तापर्याप्तकल प्रकरणे अनिन्द्रियो न वक्तव्यः तस्य पर्याप्तापर्याप्तविशेषणरहितत्वात् ' दारं ३' तृतीयमिन्द्रियद्वारं समाप्तम् ॥ सू० २ ॥
कायद्वारवक्तव्यता
मूलम् - सकाइएणं भंते! लकाइएत्ति कालओ केवच्चिरं होइ ? गोयमा ! सकाइए दुविहे पण्णत्ते, तं जहा - अणाइए वा अपज्जबसिए, अणाइए वा सपज्जवसिए । पुढविकाइएणं पुच्छा ? गोयमा ! जहणेणं अंतोमुहु उक्कोसेणं असंखेज्जं कालं, असंखेजाओ उपओिसप्पि णीओ कालओ, खेत्तओ असंखेजा लोया, एवं आउजाउकाइया वि वणस्सइकाइयाणं पुच्छा ? गोयसा ! जहष्णेणं अंशमुद्दत्तं उक्कोसेणं अनंत कालं, अणताओ उपप्पिणिओ ओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा, असंखेज्जा पुग्गल परियट्टा, तेणं पुग्गलपरियट्टा आवलियाए असंखेज्जइ भागो, एवं तसकाइया वि, अकाइएणं भंते! पुच्छा ? गोयमा ! अकाइए साइए अपज्जवलिए, सकाइए अपज्जत्तए णं पुच्छा, गोयमा ! जहणेण वि उक्कोसेण वि अंतोमुहुत्तं, एवं जाव तसकाइय अपज्जन्तए, सकाइयपज्जत्तए पुच्छा, गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोन मलयपुहुतं सातिरेगं, पुढविकाइए पज्जतक जानना जाहिए, अर्थात् एकेन्द्रिय-अपर्याप्त तथा विकलेन्द्रिय-अपर्याप्त भी एकेन्द्रिय- अपर्याप्त तथा विकलेन्द्रिय- अपर्याप्त पर्याय में लगातार अन्तर्मुहूर्त तक ही रहते हैं । मगर पर्याप्त और अपर्याप्त के इस प्रकरण में अनिन्द्रियजीव का कथन नहीं करना चाहिए, क्योंकि अतिन्द्रिय अर्थात् सिद्ध जीव न पर्याप्त कहलाते हैं और न अपर्याप्त ही होते हैं । (तीसरा इन्द्रिय द्वार समाप्त )
જ રહે છે. એજ પ્રકાર પંચેન્દ્રિય અપર્યાપ્ત સુધી જાણવા જોઇએ, અર્થાત એકેન્દ્રિય અપર્યાપ્ત તથા વિકલેન્દ્રિય–અપર્યાપ્ત પણ એકેન્દ્રિય અપર્યાપ્ત તથા વિકલેન્દ્રિય-અપર્યાપ્ત પર્યાયમાં નિરન્તર અન્તર્મુહૂત સુધી જ રહે છે. પણ પર્યાપ્ત અને અપર્યાપ્તના આ પ્રકરણમાં અનિન્દ્રિય જીવતું કથન ન કરવુ જોઇએ, કેમકે અનિન્દ્રિય અર્થાત્ સિદ્ધ
જીવ નથી પર્યાપ્ત કહેવાતા અને નથી અપર્યાપ્ત જ થતા,
ત્રીજું' ઇન્દ્રિયદ્વાર સમાપ્ત