________________
प्रमेयोधनो टीका पद १८ सू० २ जीवानां सेन्द्रियत्वनिरूपणम्
३५१
निक पञ्चेन्द्रिय मनुष्यदेव ते चतुष्टयभ्रमणेन वसेयम् ततोऽधिकंतु न संभवति एतावत एव कालस्य केवलवेदसोपलभ्यमानत्वात्, गौतमः पृच्छति - 'अणिदिएणं पुच्छा' अनिन्द्रियःसिद्धः खलु अनिन्द्रियत्वपर्यायेण काला पेक्षया कियत्कालपर्यन्तं रिद्वत्वेन अवतिष्ठते ? इति पृच्छा, भगवानाह - 'गोयमा !' हे गौतम ! 'साइए अपवरिए' स दिवोऽपर्यवसितः सिद्धः अनिन्द्रियत्वेन अवतिष्ठते, अनिन्द्रिय तावत् द्रव्यभावेन्द्रिय विक्लो भवति, स च द्रव्यभावेन्द्रियविफल सिद्ध एवेति सिद्धव साचपर्यवसितो भवति, गौदमः पृच्छति - 'सई दियपज्जत्तएण संते ! सईदियपज्जत्तत्ति वालओ केवच्चिरं होइ ?' हे भदन्त ! सेन्द्रिय पर्याप्तः खलु जीवः 'सेन्द्रिय पर्याप्तक' इति सेन्द्रिय पर्याप्तत्व पर्याय विशिष्टतया कालतःकालापेक्षया कियच्चिरम् - कियत्कालपर्यन्तं भवति - सेन्द्रियपयप्तिकत्वेन अवतिष्टते ? भगवानाह - 'गोयमा !' हे गौतम! 'जणेण अंतोहुतं उक्कोसेणं सागरोषमसय मुहुत्तं सातिरेगं' अधिक हजार सागरोपम कहा है सो नैरथिक तिर्यग्योनिक मनुष्य तथा देवगति, इन चारों में भ्रमण करने से जानना चाहिए । इससे अधिक काल नहीं हो सकता, क्योंकि केवलज्ञान के द्वारा पंचेन्द्रिय का काल इतना ही जाना गया है। गौतम स्वामी - हे भगवन् ! अनिन्द्रिय अर्थात् इन्द्रियों से रहित (सिद्ध) जीव कितने काल तक अनिन्द्रिय बना रहता है ?
भगवान् हे गौतम | अनिन्द्रिय जीव अनिन्द्रिय के रूप में सादि अनन्त काल तक रहता है । जो द्रव्येन्द्रियों और भावेन्द्रियों से रहित हो, वह अनिन्द्रिय कहलाता है। ऐसा जीव सिद्ध ही होता है और सिद्ध की स्थिति सादि अनन्त काल की है ।
गौतम स्वामी - हे भगवन् ! स-इन्द्रिय पर्याप्त जीव स-इन्द्रिय पर्याप्त के रूप में कितने काल तक रहता है ।
भगवान् हे गौतम ! जघन्य अन्तर्मुहूर्त्त तक और उत्कृष्ट पृथक्त्व शत અધિક હજાર સાગરોપમ કહ્યુ છે તે નૈરયિક, તિગ્યેાનિક મનુષ્ય તથા દેવગતિ, આ ચારેમાં ભ્રમણ કરવાથી જાણવુ જેઇએ એનાથી અધિકકાળ નથી થઈ શકતા, કેમકે કેવળજ્ઞાનના દ્વારા પચેન્દ્રિયના કાલ આટલે જાણવામાં આવ્યા છે.
શ્રી ગૌતસ્વામી-હે ભગવન્ ! અનિન્દ્રિય કેટલા સમય સુધી અનિન્દ્રિય ખની રહે છે?
અર્થાત્ ઇન્દ્રિયથી રહિત (સિદ્ધ) જીવ
શ્રી ભગવાન્ઙે ગૌતમ ! અનિન્દ્રિય જીવ અિિન્દ્રયના રૂપમાં સાદિ અનન્તકાળ સુધી રહે છે. જે દ્રક્સ્ચેન્દ્રિયા અને ભાવેન્દ્રિયેથી રહિત હાય, તે અનિન્દ્રિય કહેવાય છે. એવે જીવ સિદ્ધ જ હોય છે અને સિદ્ધની સ્થિતિ સાદિ અનન્તકાળની હાય છે.
શ્રી ગૌતમસ્વામી—હે ભગવન્ સ ઇન્દ્રિય પર્યાપ્ત જીવ સ-ઇન્દ્રિય પર્યાપ્તના રૂપમાં કેટલા કાળ સુધી રહે છે?
શ્રી ભગવાન કે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ પૃથકત્વ શતસાગર