________________
प्रापना द्वीन्द्रियत्वपर्यायेण अवतिष्ठते ? भगतानाह- 'गोयमा !' हे गौतम ! 'जहणेणं अंतोमुहत्त उक्कोसेणं संखेनं कालं' जघन्येन अन्तर्मुहर्नम्, उत्कृष्टेन संख्येयं कालं संख्येयानि वर्षमहस्राणि यावत् द्वीन्द्रियो द्वीन्द्रियत्वपर्यायेण अतिष्ठते, 'विकलेन्द्रियाणां वर्पसहस्राणि संग्व्ये. यानि' इति वचनप्रामाण्यात् तथाचोक्तम्-'विगलिंदियाणय वाससमस्या राखेजा' इति, ‘एवं तेइंदिय-चउरिदिएवि' एवम् -दीन्द्रियोक्तरीत्या त्रीन्द्रियश्चतुरिन्द्रियोऽपि जघन्येन अन्तर्महर्तम, उत्कृ'टेन संख्येयं कालं यावत् त्रीन्द्रियत्वचतुरिन्द्रियत्वपर्यायेण अवतिष्ठने, संख्येयकालच संख्येयानि वर्पसहस्राणि अवगन्तव्यानि, गौतमः पृच्छति-पंनिदिप णं मंने ! पंचिंदिएत्ति काल भो केवच्चिरं होइ ?' हे सदन्त ! पञ्चेन्द्रियः खलु 'पञ्चन्द्रिय' इति-पञ्चन्द्रियत्वपर्याय विशिष्टतया फालतः-काला पेक्षया क्रियच्चिरं-कियत्कालपर्यन्तं भवति-पञ्चेन्द्रियत्वपर्यायेण अवतिष्ठो ? भगवा गह-गोयमा !' हे गौतम । 'जहण्णेणं अंतोमुहत्तं उकोसेणं साग. रोवमसहस्सं साइरेग' जघन्येन अन्तर्मुहर्तम् उत्कृष्टेन सागरोपनहसं सातिरेक यावत् पञ्चेन्द्रियः पञ्चेन्द्रियत्वपर्यावण अवतिष्ठते, तच्च सातिरे सागरोपमसह नैरयिकतिर्यग्यो
भगवान-हे गौतम ! जघन्य अनहा तक, उत्कृष्ट संख्यातकाल अर्थात् संख्यात हजार वर्ष तक हीन्द्रिय जीव हीन्द्रिय बना रहता है । कहा भी है'विकलेन्द्रियों का संख्यात हजार वर्ष का काल होता है । और भी कहा है'विगलिंदियाण वामसहस्सा संखेजा।
द्वीन्द्रियों के समान त्रीन्द्रिय और चतुरिन्द्रिय जीव भी जघन्य अन्तर्मुहत तक और उत्कृष्ट संख्यात काल तक त्रीन्द्रिय और चतुरिन्द्रिय पर्याय से युक्त रहते हैं। यहां संख्यातकाल का अभिप्राय संख्यात वर्ष समझना चाहिए।
गौतमस्वामी-हे भगवन् ! पंचेन्द्रिय जीव कितने काल तक पंचेन्द्रियत्व पर्याय से युक्त रहता है ?
भगवान्-हे गौतम ! जघन्य अन्न त तक, उत्कृष्ट कुछ अधिक हजार सागरोपम तक पंचेन्द्रिय जीव लगातार पंचेन्द्रिय बना रहता है । यहां जो कुछ
શ્રી ભગવાન -ૌતમ ! જઘન્ય કાન્ત” સુધી, ઉત્કૃષ્ટ સંખ્યાતકાળ અર્થાત સંખ્યાત હજાર વર્ષ સુધી કીન્દ્રિય જીવ દીન્દ્રિય બની રહે છે. અને કહ્યું પણ છે-વિજलिदियाण वाससहस्सा संखेज्जा, द्वान्दियोनी समान सन्द्रिय मन यतन्द्रिय ७१ ५५ જઘન્ય અન્તમુહૂર્ત સુધી અને ઉત્કૃષ્ટ સંખ્યાતકાળ સુધી ગ્રીન્દ્રિય અને ચતુરિન્દ્રિય પયોંયથી યુક્ત રહે છે. અહીં સંvયાતકાળને અભિપ્રાય સ ખ્યાતવર્ષ સમજ જોઈએ. - શ્રી ગૌતમસ્વામી–હે ભગવન | પંચેન્દ્રિય જીવ કેટલા કાળ સુધી પંચેન્દ્રિય પયાથિયા યુક્ત રહે છે?
શ્રી ભગવા–હે ગૌતમ ! જઘન્ય અન્તર્મુહર્ત સધી, ઉત્કૃષ્ટ કાંઈક અધિક હજ* સાગરેપમ સુધી પંચેન્દ્રિય જીવ નિરન્તર પંચેન્દ્રિય બની રહે છે. અહીં તે