________________
૪૦
नासत्रे
नामेतावत्याः स्थितेरसंभवात्, गौतमः पृच्छति - 'सिद्धे मंगे ! सिद्धेत्ति कालओ केवच्चिरं छोइ ?' हे भदन्त ! सिद्धः खलु 'सिद्ध' इति - सिद्धत्यपर्यायविशिष्टतया कालतः - काळापेक्षया कियच्चिरम् - कियत्कालपर्यन्तं भाति ? सिद्धत्येन अवतिष्ठते ? भगवानाह - 'गोयमा ' गौतम ! 'सादिए अपज्जवसिए' सादिकोऽपर्यवसितः खन्द सिद्धो भवति, सिद्धत्वस्य क्षयासंभवात् सिद्धत्वात् प्रच्यावयितुं समर्थाः रागादयो भवन्ति, सिद्धस्य भगवतो रागादीनामसंभवात्, तनिमित्तकर्म परमाण्यभावाद, तदा रथ तेपां - रागादीनां समूलकापं कपितत्वात्, गौतमः पृच्छति - नेरइए णं भंते ! नेरइय अपज्जनएत्ति कालभो केवच्चिरं होई ?' हे भदन्त ! नैरयिकः खलु नैरयिकापर्याप्तक इति नैरयिकापर्याप्तिकत्वपर्याय विशिष्टतया कालतःकालापेक्षया कियच्चिरम् - कियत्कालपर्यन्तं भवति नैरयिकापर्याप्तत्वेन अवतिष्टते ? भगवानाह - 'गोयमा !' हे गौतम ? 'जहण्णेण वि उक्कोसेण वि अंत सुहुत्तं' जघन्येनापि उत्कृष्टेगई है । कार्यस्थिति का यह परिमाण ऐशान देवियों की अपेक्षा से कहा गया है, वहां के सिवाय अन्य देवियों की इतनी स्थिति का संभव नहीं है ।
गौतमस्वामी - हे भगवन् ! सिद्ध कितने काल तक सिद्ध पर्याय से युक्त रहते हैं ।
भगवान् हे गौतम! सिद्ध जीव सादि अनन्त होता है, सिद्ध पर्याय की आदि है किन्तु अन्त नहीं है । सिद्ध पर्याय अक्षय है । रागादि दोष ही जन्ममरण के कारण हैं और वे सिद्ध जीव में होते नहीं है, क्योंकि राग-द्वेष के कारण भूतकर्मों का वे सर्वधा क्षयकर चुकते हैं ।
गौतमस्वामी - हे भगवन् ! नारक जीव अपर्याप्त नारक पनेमें कितने काले तक बना रहता है।
भगवान् हे गौतम! नारक जीव अपर्याप्त नारक पनेमें जघन्य अन्तर्मुहूर्त तक और उत्कृष्ट भी अन्तर्मुहूर्त्त तक ही रहता है । उसकी काय स्थिति अन्तर्मुहर्त्त की ही है, क्योंकि अपर्याप्त अवस्था अन्तर्मुहूर्त से अधिक काल तक रहती પરિમાણુ સ્મશાન દેવયાની અપેક્ષાર્થી કહેવામા આવેલ છે. ત્યાંના શિવાય ખીજી ધ્રુવીયાની એટલી સ્થિતિ સભવિત નથી.
શ્રી ગૌતમસ્વામીૐ ભગવત્ સિદ્ધ કેટલા કાળ સુધી સિદ્ધ પર્યાયથી યુક્ત રહે છે ! શ્રી ભગવાન્ડે ગૌતમ ! સિદ્ધ જીવ સાદિ અનન્ત હોય છે, સિદ્ધ પર્યાયની આદિ છે પણુ અન્ત નથી. સિદ્ધપર્યાય અક્ષય છે. ર ગાદિ ષ જ જન્મમરણુનું કારણ છે અને તે“સિદ્ધ જીવમાં હાતાં નથી, કેમકે રાગદ્વેષના કારણ ભૂત કર્માંના તેઓ સથા ક્ષય કરી દે છે. શ્રો ગૌતમસ્વામી—હે ભગવન્! નારકજીવ અપર્યાપ્ત નારક પણાથી કેટલા સમય સુધી
બની રહે છે?
શ્રી ભગવાન્ૐ ગૌતમ ! નારકજીવ અપર્યાપ્ત નારકપણાથી જઘન્ય અન્તમુહૂર્ત સુધી અને ઉકૃષ્ટ પણુ અન્તર્મુહૂત સુધી રહે છે, તેની કાયસ્થિતિ અન્તર્મુહૂત'ની જ છે, ફૅમકે પર્યાપ્ત અવસ્થા અન્તમુહૂતથી અધિક કાળ સુધી રહેતી નથી. અન્તર્મુહૂત