________________
प्रमेयबोधिनी टीका पद १८ सू० १ जीवादिकास्थितिनिरूपणम् कोटी पृथक्त्वाभ्यधिकानि वक्तव्यानि, गौतमः पृच्छति- देवेणं भंते ! देवत्ति कालभो केवच्चिरं होइ ?' हे भदन्त ! देशः खलु 'देव इति'-देवत्वपर्यायविशिष्टतया कालत:कालापेक्षया कियचिरम्-कियत्कालपर्यन्तम् भवति-देवत्वेन भवतिष्ठते ? भगवानाह'गोयमा !' हे गौतम ! 'जहेव नेरइए' यथैव नैरयिकः प्रतिपादित स्तथैव देवोऽपि प्रतिपादनीयः, तथा च नैरयिकवदेव देवस्यापि जयन्येन दशवर्पसहस्त्राणि उत्कृष्टेन त्रयस्त्रिंशत्सागरोपमाणि वक्तव्यानि, गौतमः पृच्छति-'देवीणं भंते ! देवित्ति कालो केयच्चिरं होइ? हे भदन्त ! देवी खलु 'देवी' इति-देवीलपर्यायविशिष्टतया कालत:-कालापेक्षया कियच्चिरं-कियत्कालपर्यन्तम् भवति-देवीत्वेन अवतिष्ठते ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं दसवास सहस्साई उक्कोसेणं पणवन्नं पलिओवमाई' जघन्येन दशवर्पसहस्राणि उत्कृष्टेन पञ्चपञ्चाशत पल्योपमानि देवी तावत् देवीवपर्यायेण अवतिष्ठते तथा च देवानामपि भवस्थितेः परिमाणानुसार मेव काय स्थितेरपि परिमाणमवग-तव्यम्, देवीनान्तु उत्कृष्टेन पञ्चपञ्चाशत् पल्योपमाणि कायस्थि तरबसेया, तासां भवस्थितेरु कृष्टेनापि पश्चपश्चाशत्पल्योपमप्रमाणत्वात्, एतच्चापि परिमाणमीशानदेव्यपेक्षया अवसेयम्, तदन्यत्र देवीकी कायस्थिति कहना चाहिए।
गौतमस्वामी-हे भगवन् ! देव कितने काल तक लगातार देव बना रहता है?
भगवानू-हे गौतम ! जैसा नारक के विषय में कहा, वैसा ही देव के विषय में कह लेना चाहिए । अर्थात् नारक के समान ही देव की भी जघन्य दस हजार वर्ष की और उत्कृष्ट तेतील सागरोपम की कायस्थिति है। गौतमस्वामी-हे भगवन ! देवी कितने काल तक लगातार देवी बनी रहती है?'
भगवान्-हे गौतम ! जघन्य दस हजार वर्ष तक, उत्कृष्ट पचपन पल्योपम तक देवी के रूप में कायम रहती है । देवों की कायस्थिति का परिमाण भवं. स्थिति के अनुसार ही समझना चाहिए । देवियों की भवस्थिति उत्कृष्ट पचपन पल्योपम की होती है, अतएव उनकी कायस्थिति भी पचपन पल्योपम की कही કહેવી જોઈએ.
શ્રી ગૌતમસ્વામી-સે ભગવાન દેવ કેટલા કાળ સુધી નિરન્તર દેવ બની રહે છે?
શ્રી ભગવાન ગૌતમ ! જેવું નારકના વિષયમાં કહ્યું, તેવું જ દેવના વિષયમાં કહી લેવું જોઈએ. અર્થાત્ નારકના સમાન જ દેવની પણ જઘન્ય દશ હજાર વર્ષની અને ઉત્કૃષ્ટ તેત્રીસ સાગરોપમની કાયસ્થિતિ છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! દેવી કેટલા સમય સુધી નિરન્તર દેવી બની રહે છે?
શ્રી ભગવાન-હે ગોતમ ! જઘન્ય દશ હજાર વર્ષ સુધી, ઉત્કૃષ્ટ પંચાવન પલ્યોપમ સુધી દેવી, દેવીના રૂપમાં કાયમ રહે છે. દેવેની કાયસ્થિતિનું પરિમાણ ભવસ્થિતિના . અનુસાર જ સમજવું જોઈએ. દેવિયોની ભાવસ્થિતિ ઉત્કૃષ્ટ પંચાવન પલ્યોપમની કહેલી છે. તેથી જ તેમની ભાવસ્થિતિ પણ પંચાવન પમની જ કહેવી છે, કાયસ્થિતિનું આ