________________
प्रज्ञापनास्त्र रपि परिमाणात् जघन्येन उत्कृष्टेन च पूर्वोक्तपरिमाणा कायस्थिति रुपपद्यते, गौतमः पच्छति-तिरिक्खजोणिए णं भंते ! तिरिक्खजोणिएत्ति कालो केवच्चिरं होद ?' हे भदन्त ! तिर्यग्योनिकः खलु 'तिर्यग्योनिक' इति-तिर्यग्योनिकत्वपर्यायविशिष्टतया कालत:- कालमधिकृत्य कालापेक्षयेत्यर्थः किर्याच्चरम्-कियत्काल (र्यन्तं भवति ? तिर्यग्योनिकत्वेन व्यपदिश्यते ? भगवानगह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अणतंकालं' जयन्येन अन्तर्मुहर्तम् उत्कृष्टेन अनन्तम् कालम्-अनन्तकालपर्यन्तं तियंग्योनिक स्तिर्यग्योनिकत्वेन व्यपदिश्यते, 'अणंताओ उस्सप्पिगिओ सप्पिणी को काल मो' अनन्ता उत्सर्पिण्यवसर्पिण्यः कालत:-कालापेक्षया तद्रूपेण व्यपदिश्यते, 'खेत्तओ अणंता लोग।' क्षेत्रत:क्षेत्रापेक्षया अनन्ता लोकाः 'असंखेजप गगलपरियठा, देणं पुग्गलपरियट्टा आवलियाए असंखेजइभागे' असंख्येयपुद्गलपरिवर्ता भवन्ति, ते खलु पुद्गलपरिवर्ता आवलिकाया असंख्येय भागोऽबसेयः, तथा च यदा देवो मनुष्यो नैरयिको वा तिर्यग्योनिकेषु उत्पद्यते तत्र चान्तमुहूर्त स्थित्वा पुनः स्वभवे भवान्तरे वा संक्रमते तदा जघन्येनान्तर्मुहर्तप्रमाणा कायस्थिति कारण उनकी जो भवस्थिति हैं, वही उन की कायस्थिति का प्रमाण है।
गौतमस्वामी-हे भगवन् ! तिर्यंचयोनिक जीव कितने काल तक लगातार तियचयोनिक रहता है ? ___ भगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त तक, उत्कृष्ट अनन्त काल तक तिर्यंच तिर्यच हो रहता हैं । काल से अनन्त उत्सर्पिणी-अवसर्पिणी व्यतीत हो जाती है, तय भी तिर्यंच, तिर्यंच ही यना रह सकता है। क्षेत्र से अनन्त लोक, असंख्यात पुद्गलपरावर्तन । वे पुद्गलपरावर्तन आवलिका के असंख्यातवें भाग समझने चाहिए जप कोई देव, मनुष्य अथवा नारक तिर्यचग्योनिक रूप में उत्पन्न होता है और वहां अन्तर्मुहर्त पर्यन्त रहकर फिर देव, मनुष्य या नारक भव में जन्म ले लेना है, उस अवस्था में अन्तर्मुहर्त की जघन्य कायस्थिति होती है। उस्कृष्ट તેમની કાલસ્થિતિનું પ્રમાણે કહેલ છે.
શ્રી ગૌતમસ્વામી–હે ભગવન ! તિર્યચનિક જીવ કેટલા ક ળ સુધી નિરન્તર તિર્ય ચનિક રહે છે?
શ્રી ભગવાન ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત સુધી, ઉત્કૃષ્ટ અનન્તકાળ સુધી તિર્યંચ, તિર્યંચ જ રહે છે કાળથી અનન્ત ઉત્સર્પિણ-અવસર્પિણી વ્યતીત થઈ જાય છે. ત્યારે પણ તિર્યંચ તિર્યંચ જ બની રહે છે. ક્ષેત્રથી અનન્તલક, અસંખ્યાત પુગલ પરાવર્તન તે પુગલ પરાવર્તન આવલિકાને અસંખ્યાતમો ભાગ સમજે જોઈએ. જ્યારે કે દેવ, મનુષ્ય અથવા નારક તિયંગેનિક રૂપમાં ઉપન્ન થાય છે અને ત્યાં અન્તર્મુહૂર્વ પર્યન્ત રહીને પછી દેવ, મનુષ્યના નારકભવમાં જન્મ લઈ લે છે, તે અવસ્થામાં અન્તર્મુહૂર્તની જઘન્ય ફાયસ્થિતિ હોય છે, ઉત્કૃષ્ટ કાયસ્થિતિ અનન્તકાલની છે. યદ્યપિ તિર્યંચની કાયસ્થિતિ