________________
प्रबोधिनी टीका पद १७ ० २३ मनुष्यादीनां लेश्यासं ख्यातिरूपणम्
३२३
उक्तरीत्या east- स्त्री विषयका: पत्रिशद् आलापका भणितव्याः, मनुष्य स्त्रीणामपि कृष्णादिपश्लेश्या सत्वेन प्रत्येकपट् पढालापकसंभवेन सर्वसंमेलनेन पत्रिशालापकसदभावात्, गौतमः पृच्छति - 'कन्हले से भंते । मणुस्से कण्हलेस्साए इत्थिआओ कहले सं गंभं जणेज्जा ? ' हे भदन्त ! कृष्णलेश्यो मनुष्यः कृष्णलेश्यायाः स्त्रियाः सकाशात् किं कृष्णलेश्यं गर्भं जनयेत् ? भगवानाह - 'हंता, गोयमा ! जणे जा' हे गौतम ! हन्त - सत्यम् - कृष्णलेश्यो मनुष्यः कृष्णलेश्यायाः स्त्रियाः कृष्णलेश्यं गर्भं जनयेत्, ' एवं एते छत्तीसं आलावा' एवम् पूर्वोक्तरीत्या एते - कृष्णादिपलेश्याभेदेन प्रत्येकं पट् षडालायकक्रमेण सर्व संख्यया सम्पद्यमानाः पट्त्रिंशद् आलापका अवसेयाः, गौतमः पृच्छति - 'कम्मभूमग कण्ण से णं भंते ! मस्से कण्डलेस्साए इत्थिआए कण्हलेस्सं गन्धं जणेज्जा ?' हे भदन्त ! कर्मभूमिग कृष्णलेश्यः खलु मनुष्यः कृष्णलेश्याया स्त्रियाः किं कृष्णलेश्यं गर्भं जनयेत् ! भगवानाह - 'हंता, गोयमा ! जणेज्जा' हे गौतम ! हन्त-सत्यम् वर्मभूमिग कृष्णले यो मनुष्यः कृष्णलेश्यायाः स्त्रियाः कृष्णलेश्यं गर्भं जनयेत्, 'एवं एए छत्तीसं आलावगा' एवम् - लेने चाहिए | क्योंकि मनुष्यनी में भी छहों वेश्याएं पाई जाती हैं और एकएक लेश्या वाली छहीं लेश्याओं वाले गर्भ को उत्पन्न करती है, अतएव सब मिल कर छत्तीस आलापक होते हैं ।
गौतमस्वामी - हे भगवन् ! क्या कृष्णलेश्या वाला मनुष्य, कृष्णलेश्या वाली स्त्री से, कृष्णलेश्या वाले गर्भ को उत्पन्न करता है ?
भगवान् - हां, गौतम ! कृष्णलेश्या वाला मनुष्य कृष्णलेल्या वाली स्त्री से कृष्णलेश्या वाले गर्भ को उत्पन्न करती है । इस प्रकार यहां भी छत्तीस आलापक समझने चाहिए ।
'गौतमस्वामी - हे भगवन् ! कर्मभूमि का कृष्णलेश्या वाला मनुष्य कृष्णलेश्या वाली स्त्री से कृष्णलेश्या वाले गर्भ को उत्पन्न करती है ?
भगवान् - हां गौतम ! कर्मभूमिज कृष्णलेश्या वाला मनुष्य कृष्णलेश्या ઉત્પન્ન કરે છે. અહી આગળ પણ મનુષ્યેાની જેમ છત્રીસ આલાપક કહેવા જેઈ એ. કેમકે મનુષ્ય માં પણ છએ લેશ્વાઓ મળી આવે છે અને એક-એક લેશ્યાવાળી છએ લેશ્યાવાળા ગર્ભને ઉત્પન્ન કરે છે. તેથી જ ખધા મળીને છત્રીક આલાપક થાય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શુ કૃષ્ણુલેશ્યાવાળા મનુષ્ય કૃષ્ણુલેશ્યાવાળી સ્ત્રીથી, કૃષ્ણલેશ્યાવાળા ગઈને ઉત્પન્ન કરે છે?
શ્રી ભગવાન કે ગૌતમ 'કૃષ્ણલેશ્યાવાળા મનુષ્ય કૃષ્ણલેશ્યાવાળી ઔયી કૃષ્ણપ્લેશ્યા વાળા ગઈને ઉત્પન્ન કરે છે. એ પ્રકારે અહી પણ છત્રીસ આલાપક સમજવા જોઇએ.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! કર્મભૂમિના કૃષ્ણલેશ્યાવાળા મનુષ્ય કૃલેશ્યાવાળી ઔથી કૃષ્ણàશ્માવાળા ગર્ભને ઉત્પન્ન કરે છે?