________________
प्रबोधिनी टीका पद १८६० १ जीवादिकायस्थितिनिरूपणम्
३२१
1
विशेषरूपथ, तत्र जीवत्वस्वरूपपर्याय: सामान्यरूपः, नैरयिकत्वादिस्वरूपपर्यायच विशेष रूपोऽवसेयः तस्य पर्याय लक्षणकायस्य स्थितिः - अवस्थानं कायस्थितिः तथा च सामान्यरूपेण विशेषरूपेण वा पर्यायेण प्रतिपादितस्य जीवस्य निरन्तरेण अव्यवच्छेदेन भवनं कार्यस्थिति रिति फलितम् ॥
जीरादिकाय स्थिति वक्तव्यता
मूलम् - जीवे णं भंते! जीवे त्ति कालओ केवच्चिरं होइ ? गोयमा ! सव्वद्धं, दारं१, नेरइएणं भंते । नेरइए ति कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं दसवाससहस्साइं उक्कोसेणं तेतीसं सागरोवमाइं, तिरिकखजोणिएणं भंते! तिरिक्खजोणिए त्ति कालओ केवश्चिरं होइ ? गोमा ! जहणणं अंतोमुहत्तं उक्कोसेणं अनंतं कालं, अनंताओ उस्सपिणि ओसप्पिणीओ कालओ खेत्तओ अनंता लोगा असंखेजपोग्गलपरियट्टा तेणं पुग्गलपरियट्टा आवलियाए असंखेजइभागे, तिरिक्ख जोणिणणं भंते! तिरिक्खजोणिणि त्ति कालओ केवञ्चिरं होइ ? गोयमा ! जहणेणं अंतोमुद्दत्तं उक्कोसेणं तिन्नि पलिओ माई पुत्रको डिपुहुत्तमभहियाई, एवं मणुस्से व मणुस्सी वि एवं चैव, देवेणं भंते ! देवत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहेब नेरइए, देवीणं भंते! देवित्ति 'कालओ केवच्चिरं होइ ? गोयमा ! जह०णेणं दसवास सहरसाई, उक्कोसेणं पणपन्नं पलिओ माई, सिद्धे णं भंते । सिद्धत्ति कालओ केवच्चिरं होई ? काय, इस सादृश्य से काय पद से पर्याय का ग्रहण किया गया है । पर्याय दो प्रकार का होता है- सामान्यपर्याय और विशेष पर्याय । जीव का जीवत्व सामाहै और Freeत्व आदि विशेष हैं पर्याय रूप काय की स्थिति अर्थात् अवस्थान या ठहरना कार्यस्थिति है । इस प्रकार सामान्य रूप अथवा विशेष रूप पर्याय के द्वारा प्रतिपादित जीव का निरन्तररूप से अर्थात् लगातार होना काय स्थिति है, यह फलित हुआ ।
આસ'દેશ્યથી કાયપદથી પર્યાયનુ ગ્રહગુ કરાયેલુ છે. પર્યાય એ પ્રકારના હેાય છે—સામાન્ય પર્યાય . અને વિશેષ પર્યાય, જીવનું જીવવ સામાન્ય પર્યાય છે અને નારકત્વ આદિ વિશેષ પર્યાય છે. પર્યાય રૂપકાયની સ્થિતિ ર્થાત્ અવસ્થાન અગર રહેવું કાયસ્થિતિ છે. એ પ્રકારે સામાન્ય રૂપ અથવા વિશેષ રૂપ પર્યાયના દ્વારા પ્રતિપાદિત છવના નિરન્તર રૂપથી અર્થાત્ સતત હાવું કાયસ્થિતિ એ કુલિત થયું.
છે
४० ४२