________________
मापनासा कृत्य कायस्थितिनिरूपणं विधेयम् १३, तदनन्तरम् आहारपदमधिकृत्य कायस्थितिप्ररूप कार्यम् १४ ॥१॥ तदनन्तरम् भाषकः-भाषकपदमधिकृत्य कायस्थिति प्ररूपणं कर्तव्यम् १५. तदनन्तरम् परीत:-परीत्तपदमधिकृत्य काय स्तितिनिरूपणं विधेयम् १६, तदनन्तरम पर्याप्त:-पर्याप्तपदमधिकृत्य कायस्थितिप्ररूपणं कार्यम् १७, तदनन्तरम् सूक्ष्मः-सूक्ष्मपद मुद्दिश्य कायस्थितिप्ररूपणं विधेयम् १८, तदनन्तरम् संज्ञी-संज्ञिपदमधिकृत्य कायस्थितिप्ररूपणं कर्तव्यम् १९, ततो भवः भवसिद्धिकपदमधिकृत्य कायस्थि तः प्ररूपणीया २०, ततः अस्ति-अस्तिकायपदमुद्दिश्य कायस्थितिः प्ररूपणीया २१, ततश्चरमः-चरमपदमधिकृत्य कायस्थिति: प्ररूपणीया २२, तथा च एतेषां द्वाविंशतिपदानां कायस्थिति भवति ज्ञातव्यायथोदेशं विज्ञेया। तत्र कायस्थितिरित्यत्र कायपदार्थस्तावत् जीवपर्यायः परिज्ञायते कायस्व काय इत्युपमानात् कायपदेन पर्यायपरिग्रहो भवति, सच पर्यायो द्विविधः- सामान्यरूपो लेकर कायस्थिति कही जाएगी (१२) तदनन्तर उपयोगपद को लेकर कायस्थिति कही जाएगी (१३) तदनन्तर आहारपद को लेकर कायस्थिति की प्ररूपणा की जाएगी (१४) ॥१॥
तत्पश्चात् भाषाकपद को लेकर कायस्थिति का प्ररूपण किया जाएगा (१५) तत्पश्चात् परीतपद को लेकर कायस्थिति कही जाएगी (१६) तत्पश्चात् पर्याप्त पद को लेकर कायस्थिति का प्ररूपण किया जाएगा (१७) तदनन्तर सूक्ष्म पद को उद्देश्य करके कायस्थिति कहे गे (१८) फिर संज्ञी पद को लेकर कायस्थिति का प्ररूपण किया जाएगा (१९) फिर भवसिद्विकपद को लेकर कायस्थिति का कथन किया जाएगा (२०) फिर अस्थिकाय पद का लेकर कायस्थिति की प्ररूपणा की जाएगी (२१) तदनन्तर चरम पद को लेकर कायस्थिति का निरूपण किया जाएगा (२२) इस प्रकार बाईस पदों की कायस्थिति अनुक्रम से जाननी चाहिए।
'कायस्थिति' यहाँ काय पद का अर्थ है-जीवपर्याय । जो काय जैसा हो वह કરાશે (૧૧) તત્પશ્ચાત્ સંવત પદને લઈને કાયસ્થિતિ કહેવાશે (૧૨) તદનન્તર ઉપયોગ પદને લઈને કાયસ્થિતિ કહેવાશે (૧૩) તદનન્તર આહાર પદને લઈને કાયસ્થિતિના પ્રરૂપણ કરાશે. (૧૪) ૧૩
- તત્પશ્ચાત ભાષક પદને લઈને કાયસ્થિતિનું પ્રરૂપણ કરાશે (૧૫) તત્પશ્ચાત્ પરીત પદને લઈને કાયસ્થિતિ કહેવાશે (૧૬) તત્પશ્ચાત પર્યાપ્ત પદને લઈને કાયસ્થિતિનું પ્રરૂપણ કરાશે (૧૭) તદનન્તર સૂમ પદને ઉદ્દેશીને કાયસ્થિતિ કહેશે (૧૮) પછી સંસી પદને લઈને કાયસ્થિતિનું પ્રરૂપણ કશે (૧) પછી ભવસિદ્ધિ પદને લઈને કાયસ્થિતિનું કથન કરશે. (૨૦) પછી અસ્તિકાય પદને લઈને કાયસ્થિતિનું પ્રરૂપણ કરાશે (૨) સદનનાર ચરમ પર્વને લઈને કયરિવતિનું નિરૂપણ કરાશે (૨૨) એ પ્રકારે આ બાવીસ પદેની કાયસ્થિતિ અનુક્રમથી જાણવી જોઈએ.
કયરિથતિ અહીં કાયપદને અર્થ છે-છવપર્યાય જે કાયા જેવી છે તે કાયા