________________
मूलकम्-इति वा-पिप्पल्याः मूलस्य रसास्वादइव वा, 'पिप्पली चुण्णेइ वा' पिप्पली चूर्णमिति वा-पिप्पल्या चूर्णस्य रसास्वादइव वा, मिरिएइ वा मरीचमिति वा-मरीचस्य रसास्वादइव था, 'मिरिचचुण्णएइ वा' मरीचचूर्णमिति वा-मरीचानां चूर्णस्य रसास्वादश्व वा, 'सिंगवेरेइ वा' शृङ्गवेरमिति वा-शृङ्गवेरम्-आर्द्रकम् तस्य रसास्वादइव वा, 'सिंगवेरचुण्णेहवा'
वेरचूर्णमिति वा-शृङ्गवेरस्य-आर्द्रकस्य चूर्णम् तदिव वा, रसास्वादेन नीललेश्या प्रज्ञप्ता, भगवता एतावति प्रतिपादिते सति गौतम आह-'भवेयारूवे ?' हे भदन्त ! किं भवेत् नीळलेश्या एतद्पा -भङ्गोत्यादि स्वादरूपा ? भगवानाह-'गोयमा !' हे गौतम ! 'णो इण समहे' नायमर्थः समर्थः-नोक्तार्थोंयुक्त्योपपन्नः, तत्र हेतुमाह-नीललेस्साणं एत्तो जाव अमणामयरियाचेव आसारणं पणत्ता' नीललेश्या खलु इतः-भङ्गीत्यादितः-भगायाधपेक्षयेत्ययः यावत-अनिष्टतरा अकान्ततरा अप्रियतरा अमनोज्ञतरा अमनआमतराचैव आस्वादेन प्रज्ञप्ता, गौतमः पृच्छति-'काउलेस्साए पुच्छा' हे भदन्त । कापोतलेश्यायाः पृच्छा, तथा च कापोतलेश्या कीदृशी आस्वादेन प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'से जहानामए अंबाण वा अंबाडगाण वा माउलिंगाण वा बिल्लाण वा कविट्ठाण वा फणसाण वा दाडिमाण वा पारेवताण समान, पीपल के चूर्ण के स्वाद के समान, काली मिर्च के स्वाद के समान, काली मिर्च के चूर्ण के स्वाद के समान, अदरख के स्वाद के समान अथवा अदरख के चूर्ण के रस के समान, नीललेश्या का आस्वाद कहा गया है।
इतना भगवान् के द्वारा प्रतिपादन करने पर गौतमस्वामी पूछते हैं-भगवन् क्या नीललेश्या ऐसी होती है ? ।
भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है, क्योंकि नीललेश्या इससे भी अधिक अनिष्टतर, अकान्ततर, अमियतर, अमनोज्ञतर और अमन आमतर होती है।
गौतमस्वामी-हे भगवन् ! कापोतलेश्या आस्वाद से कैसी कही है ?
भगवान् हे गौतम ! जैसे आम, आम्राटक (अमरा), बिजौरा, बिल्व, कपित्थ (कधीठ), पनसा (कटहल), दाडिम, पारावत नामक फल, अकरोड वृक्ष के फल મરીને સ્વાદની સમાન, કાળામરીના ચૂર્ણન વાદની સમાન, આદુના સ્વાદની સમાન, અથવા સુંઠના ચૂર્ણના રસની સમાન, નીલલેરયાનો આસ્વાદ કહેવાયેલ છે.
આટલું ભગવાન દ્વારા પ્રતિપાદન કરાતા શ્રી ગૌતમસ્વામી પૂછે છે ભગવાન ! શું નીલલેશ્યા એવી હોય છે?
શ્રી ભગવાન-હે ગૌતમ! આ અર્થ સમર્થ નથી, કેમકે નીલલેશ્યા તેનાથી પણ અધિક અનિષ્ટતર, અકાન્તતર, અપ્રિયતર, અમજ્ઞતર અને અમન આમતર હોય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! કાતિલેશ્યા આસ્વાદથી કેવી કહી છે?
શ્રી ભગવાન હે ગૌતમ ! જેવી કેરી, આમ્રાટક, બિરું બિલ્વ, કપિત્થ, પનસ (ફણસ) દાડમ, પારાવત નામનું ફળ, અખટવૃક્ષનાફળ, ફલવિશેષ, બેર, હિંદુ આ બધા