________________
प्रमेयबोधिनी टीका पद १७ सू० २१ लेश्यास्थाननिरूपणम्
२८३ पिपवसर्पिणी समयप्रमाणानि अबसेयानि क्षेत्रापेक्षया तु असंख्येयलोकाकाशप्रदेशप्रमाणानि बोध्यानि, तथा चोक्तम्-'असंखेज्जाणुस्सप्पिणीण अबसप्पिणीण जे समया । संखाईया लोगा छेस्साणं होति ठाणाई ॥१॥ इति, असंख्येयानाप्लुत्सर्पिणीनामवसर्पिणीनाश्च ये समयाः (तत्प्रमाणानि) संख्यांतीता लोका लेश्यानां भवन्ति स्थानानि ॥१॥ इति, किन्तु विशेषः पुनरशुभाना भावलेश्यानां कृष्ण नील कापोतरूपाणां संक्लिष्टरूपाणि स्थानानि भवन्ति, शुभानाञ्च तेजःपद्मशुक्कलेश्यानां भावरूपागां विशुद्धरूपाणि स्थानानि, एतेषाश्च भावलेश्यागतानां स्थानानां कारणभूतानि कृष्णदिलेश्या योग्यदर वृन्दान्यपि स्थानानि व्यपदिश्यते, तेषामेव चात्र ग्रहणमवसेयम, कृष्णादिलेश्या द्रव्याणामेवास्मिन्नुदेशके प्ररूप्यमाणत्वात् तानि च प्रत्येकमसंख्येयानि बोध्यानि तथाविधैकपरिणामनिमित्तानामनन्तानामपि द्रव्याणामेकांध्यवसायकारणत्वेनैकत्वात्, तेपाञ्च प्रत्येकं द्वैविध्य बोध्यं जघन्योत्कृष्ट भेदात्, तत्र जघन्यसे असंख्यात उत्सर्पिणी अवसर्पिणी कालों की समयवर्गणा के बराबर समझने चाहिए। क्षेत्र की अपेक्षा असंख्यात लोकाकांश प्रदेशों के बराबर हैं । कहा भी है-'असंख्यात उत्सर्पिणियों और अवसर्पिणियों के जितने समय होते हैं अथवा असंख्यातलोकों के जितने प्रदेश होते हैं, उतने ही लेश्याओं के स्थान अर्थात् विकल्प हैं ॥१॥ कृष्णलेश्या के समान सभी लेश्याओं के इसी प्रकार असंख्यात स्थान जानने चाहिए। किन्तु विशेषता यह है कि कृष्ण, नील और कापोत नामक अशुभ भावलेच्याओं के स्थान संक्लेशरूप होते हैं और तेजोलेश्या. पद्लेश्या और शुक्ललेश्या नामक तीन शुभलेश्याओं के स्थान विशुद्ध होते है। . इन भावलेश्याओं के कारणभूत कृष्णादि द्रव्य समूह भी स्थान कहलाते हैं। यहां उनका ग्रहण समझना चाहिए, क्योंकि इस उद्देशक में कृष्णादि लेश्या द्रव्यों का ही प्ररूपण किया जा रहा है। वे स्थान प्रत्येक लेश्या के असंख्यात होते हैं । एक ही परिणाम के निमित्तभूत अनन्त द्रव्य भी एक ही રિણી કાળની સમય રાશિના બરાબર સમજવા જોઈએ. ક્ષેત્રની અપેક્ષાએ અસંખ્યાત લકાકાશ પ્રદેશના બરાબર છે–કહ્યું પણ છે
“અસંખ્યાત ઉત્સર્પિણીઓ અને અવસર્પિણિઓના જેટલા પ્રદેશ હોય છે તેટલા જ વેશ્યાઓના સ્થાન અર્થાત વિકપ છે આવા
કૃષ્ણલેશ્યાના રસમાન બધી લેશ્યાઓના એજ પ્રકારે અસંખ્યાત સ્થાન જાવા જોઈએ. પણ વિશેષતા એ છે કે કૃષ્ણ, નીલ અને કાપિત નામક ભાવ લેશ્યાઓના સ્થાન સંકલેશરૂપ હોય છે અને તેજલેશ્યા, પદ્મશ્યા અને શુકલેશ્યાઓનાં સ્થાન વિશુદ્ધ હોય છે. | આ ભાવલેશ્યાઓના કારણભૂત કૃષ્ણાદિ દ્રવ્ય સમૂહ પણ સ્થાન કહેવાય છે, અહીં તેમનું ગ્રહણ સમજવું જોઈએ, કેમકે આ ઉદ્દેશકમાં કૃષ્ણાદિ વેશ્યા દ્રવ્યનું જ પ્રપણ કરાઈ રહ્યું છે. તે સ્થાને પ્રત્યેક વેશ્યાઓના અસંખ્યાત હોય છે. એક જ પરિણામના
+
--