________________
३०८
प्रशापनासूत्रे गोयमा ! हे गीतम! हन्त--सत्यम् 'मुक्कलेस्सा तं चेव' शुक्ललेश्या तच्चय-पूर्वोक्तरीत्येव शुक्ललेश्या पद्मले श्यां प्राप्य नो तद्पया नो तवर्णतया, नो गद्गवतया नो तद्रसतया नो तत्स्पर्शतया भूयो भूयः परिगमते, गौतमः पृच्छति-'से केगडेणं भंते ! एवं बुचड-मुक्क. लेस्सा जाव णो परिणमइ ?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद् एवम्-उक्तरीत्या उच्यखे यत्-शुक्लले श्या यावत् नो पद्मश्यां प्राप्य नो तद्रूपतया नो तदर्णतया, नो तद्न्धतया नो तद्रसतया नो तत्स्पर्शनया भूयो भूयः परिणमति ? इति, भगमानाह-'गोयमा!' हे गौतम ! 'आगारभावमायाए वा जाव सुक्कलेस्साणं सा णो खलु सा पम्हलेस्सा, तत्था,या ओसक्कइ' आकारभावमात्रया वा यावत् प्रतिभागभावमात्रया वा सा शुक्ललेषा पद्मलेण्याकारतया वा पद्मले श्याप्रतिविम्बिततया वा भासते, परमार्थतस्तु शुक्लले श्यैव खलु सा भवति नो खल सा शुक्ललेश्या पद्मलेश्या भवति किन्तु केवलं सा शुललेश्या-'तत्थगया भोसक्क' तत्र-स्वस्वरूपे गता-स्थिता सती अवष्वप्फते-पद्मलेश्या कारभासमात्रधारणेन पद्मलेश्याप्रतिविम्बमानधारणेन वा उत्सर्पतीति, तथा च शुक्ललेण्यापेक्षया पद्मलेश्याया हीनपरिणामत्वात् शुक्ललेश्या पद्मश्याया आकारमावं तत्प्रतिबिम्बभावमात्रं वा दधाना किश्चिद् विशुद्धा भवति अत एव अवयष्कते-इत्युक्तम् । तदुपसंहरनाह-'से तेणटेणं गोयमा ! पद्मलेल्या को प्राप्त होकर पहलेश्या के स्वरूप में इस के वर्ण,गंध, रस और स्पर्श के रूप में परिणत नहीं होती है।
भगवान्-हे गौतम ! आकारमावमात्र से अथवा प्रतिभाग मात्र से वह शुक्ललेश्या पद्मलेश्या जैली प्रतीत होतीहै । वास्तव में तो वह शुक्ललेश्या ही है, पद्मलेश्या नहीं केवल वह शुक्ललेश्या अपने स्वरूप में बायम रहती हुई पदमलेश्या के आकार साव मात्र को धारण करने के कारण अपकार को प्राप्त हो जाती है। शुक्ललेश्या से पद्मलेश्या हीन परिणाम वालो होती है, अतएव जय शुक्ललेश्या पद्मलेश्या की छाया या प्रतिविम्ब को धारण करती है, तब किंचित् अविशुद्ध होती है। इस कारण अपकर्ष को प्रास होना कहा गया है। इस हेतु પદ્મશ્યાના સ્વરૂપમાં તેના વર્ણ, ગંધ, રસ અને સ્પર્શના રૂપમાં પરિણત નથી થતી.
શ્રી ભગવાન્ –ગૌતમ! આકારભાવ માત્રથી અથવા પ્રતિભાગ માત્રથી તે શુકલેશ્યા પદ્મશ્યા જેવી પ્રતીત થાય છે. વાસ્તવમાં તે તે ગુલલેશ્યા જ છે, પદ્મશ્યા નથી, કેવળ તે શુકલલેશ્યા પોતાના સ્વરૂપમાં કાયમ રહીને યમલેશ્યાના આકાર ભાવ માત્રને ધારણ કરવાના કારણે અપકર્ષને પ્રાપ્ત થઈ જાય છે. શુકલેશ્યાથી પદ્મલેશ્યાં હેન
પરિણામવાળી હોય છે, તેથી જ જ્યારે શુકલેશ્યા પમલેશ્યાની છાયા અથવા પ્રતિ - બિમ્બને ધારણ કરે છે, ત્યારે કિંચિત્ અવિશુદ્ધ બને છે. એ કારણથી અપકર્ષને મા