________________
विसेसो' नवरम्-पूर्वापेक्षया विशेषस्तु-प्रदेशार्थतया इति अभिलापविशेषो, वक्तव्यः, 'दन्चट्टपएसट्टयाए सव्वत्थोवा जहन्नगा काउलेस्सा ठाणा दयट्टयाए' द्रव्यार्थप्रदेशार्यतया प्ररूपणे सर्वस्तोकानि जघन्यानि कापोतलेश्यास्थानानि द्रव्यार्थप्रदेशार्थतया भवन्ति, तदपेक्षया'जहन्नगा नीललेस्साठाणा दबट्टयाए असंखेनगुणा' जयन्यानि नीललेश्यास्थानानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, 'एवं कण्हतेउपम्हलेस्साठाणा' एवम्-नीलछेश्यास्थानोक्तरीत्या कृष्णतेजःपद्मलेश्या स्थानानि जघन्यानि द्रव्यार्थत्या असंख्येयगुणानि भवन्ति, 'जहन्नया मुक्कलेस्साठाणा दबट्टयाए असंखेनगुणा' जघन्यानि शुक्लेश्या स्थानानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, 'जहन्ने हितो मुक्कलेरसाठाणे हितो दट्टयाए उक्कोसा काउलेस्साठाणा दवहयाए असंखेज्जगुणा' जघन्येभ्यः शुक्ललेश्या स्थानेभ्यो द्रव्याथिकेभ्य उत्कृष्टानि कायोतलेश्यास्थानानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, 'उक्कोसा नीललेस्साठाणा दव्वयाए असंखेज्जगुणा' उत्कृष्टानि नीललेश्यास्थानानि द्रव्यार्यतया असंख्येयगुणानि, भवन्ति, 'एवं कण्हतेउपम्हलेस्साठाणा' एवम्-नीललेश्या स्थानोक्तरीत्या कृष्ण तेजापद्मालेश्या स्थानानि उत्कृष्टानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, 'उकोसगा सुक्कलेस्सकह लेना चाहिए, विशेषता यही है कि यहाँ प्रदेशों की अपेक्षा से ऐसा उच्चारण करना चाहिए। । द्रव्य और प्रदेशों की अपेक्षा प्ररूपणा करने पर कापोत लेश्या के अन्य स्थान द्रव्य से सब से कम हैं। उनसे नीललेश्या के जघन्य स्थान द्रव्य से भसंख्यात गुणा हैं । इसी प्रकार कृष्णलेश्या, तेजोलेश्या और पद्मलेश्या के भी जघन्य स्थान द्रव्य से असंख्यातगुणा होते हैं। शुक्ललेश्या के जघन्यः स्थान द्रव्य से असंख्यात गुणा हैं। द्रव्य से जघन्य शुक्ललेश्या के स्थानों से उस्कृष्ट कापोतलेश्या के स्थान द्रव्य से असंख्यातगुणा हैं। नीललेश्या के उत्कृष्ट स्थान द्रव्य से असंख्यातगुणा हैं। इसी प्रकार कृष्णलेश्या, तेजोलेश्या और पदमलेश्या के उत्कृष्ट स्थान द्रव्य से असंख्यातगुणा हैं। शुक्ललेश्या के उस्कृष्ट स्थान द्रव्य પ્રકારે પ્રદેશની અપેક્ષાથી પણ કહી લેવું જોઈએ. વિશેષતા ખાજ છે કે, અહી પ્રદેશોની मपेक्षाथी, मे श्यार ४२ .
દ્રવ્ય અને પ્રદેશની અપેક્ષાએ પ્રરૂપણ કરતાં કાતિલેશ્યાના જઘન્ય સ્થાન દ્રવ્યથા બધાથી ઓછાં છે. તેમનાથી નીલલેશ્યાના જવન્ય સ્થાન દ્રવ્યથી અસંખ્યાતગણ છે. એજ પ્રકારે કૃષ્ણલેશ્યા, તેજેશ્યા અને પદ્મલેશ્યાના પણ જઘન્ય સ્થાન દ્રવ્યથી અસંખ્યાત હિય છે. શુકલેશ્યાના જઘન્ય સ્થાન દ્રવ્યથી અસંખ્યાતગણું છે. દ્રવ્યથી જઘન્ય શુકલ લેશ્યાના સ્થાનેથી ઉત્કૃષ્ટ કાપતલેશ્યાના સ્થાન દ્રવ્યથી અસંખ્યાતગણું છે. નીલલેયાન ઉત્કૃષ્ટ સ્થાન દ્રવ્યથી અસંખ્યાતગણુ છે. એજ પ્રકારે કૃષ્ણલેશ્યા, તેજલેશ્યા અને પ લેશ્યાના ઉત્કૃષ્ટ સ્થાન દ્રવ્યથી અસંખ્યાતગણુ છે. શુકલેશ્યાના ઉત્કૃષ્ટ સ્થાન, દ્રવ્યથા *