________________
प्रमेयोधिनी टीका पद १७ सू० २२ लेश्यापरिणमन निरूपणम्
३०५
परिणम' हे गौतम! तत्-अथ तेनार्थेन एवम् उक्तरीत्या उच्यते यत् कृष्णलेश्ण नीललेश्यां प्राप्य नो तद्रूपतया यावत् नो तवर्णतया नो तद्गन्धतया नो तद्रसतया नो तत्स्प शेतया भूयो भूयः परिणपति, एवं नीललश्यायाः कापोतलेश्यामधिकृत्य वक्तव्यतां प्ररूपयितुमाह- ' से नृणं भंते ! नीललेस्सा काउलेस्स पप्प णो वा रूवत्ताए जाव भुज्जो भुज्जो परिणमई ?' हे भदन्त ! तत्-अथ नूनं किम् नीललेश्या कापोतलेश्यां प्राप्य - आसाय नो तद्रूपतया यावद् नो तद्र्णतया नो तद्गन्धतया नो तद्रसतया नो तत्स्पर्शतया भूयो भूयः परिणमति ? भगवानाह - 'हंता, गोयमा !' हे गौतम ! हन्त - सत्यम् ' नीललेस्सा काउले सं पप्पणीता रूवत्ताए जाव भु'जो भुज्जो परिणमट' नीललेश्या कापोतलेश्यां प्राप्य - आसाध नो तद्रूपतया यावत्-नो तवर्णतया नो तद्गन्यतया नो तद्रसतया नो तत्स्पर्शतया भूयो भूयः परिणमति, गौतमः पृच्छति' से केणट्टेनं भंते ! एवं बुच्चइ - नीललेाप्ता काउलेस्सं पप्प गोता बताए जाव भृज्जो भुज्जो परिणमइ ?' हे भदन्त ! तत्-अत्र केनार्थेन - कथं तावद् एवम् उक्तरीत्या उच्यते यत्-नीलेश्या कापोतलेश्यां प्राप्य - आवाद्य नो तद्रूपतया यावत्-नो तद्वर्णतया नो तद्गन्धनया नो तद्सतया नो तत्स्पर्शतया भूयो भूयः परिणम - जाता है कि कृष्णलेल्या नीललेश्या को प्राप्त होकर नीललेश्या के रूप में यावत् पुनः पुनः परिणत नहीं होती है । न वह नीललेश्या के वर्ण, गंध, रस और स्पर्श रूप ही परिणमन करती है ।
गौतम स्वमी - हे भगवन् ! क्या नीललेश्या कापोतलेश्या को प्राप्त होकर कापश्या के रूप में नहीं यावत् परिणत होती है ? अर्थात् क्या नीललेश्या arraasar गंध, रस और स्पर्श रूप में परिणत नहीं होती ?
भगवान - हा गौतम ! ऐसा ही है । नीललेश्या कापोतलेइया को प्राप्त होकर कापोतलेइया के स्वरूप में उस के वर्ण गंध, रस और स्पर्श रूप में पुनः पुनः परिणत नहीं होती ! - वन् ! किस हेतु से ऐसा कहा जाता है कि नीललेश्या कापलेल्या को प्राप्त होकर उस के स्वरूप में अर्थात् कापोतलेश्या के वर्ण, गंध કે કૃષ્ણલેશ્યા નીલકેશ્યાતે પ્રાપ્ત થઇને નીલલેશ્યાના રૂપમાં તે પુનઃ પુનઃ પરિણત નથી થતી. નહીં કે તે નીલલેશ્યાના વ, ગંધ, રસ અને સ્પ રૂપે જ પરિણમન કરે છે. શ્રી ગૌતમસ્વામી-હે ભગવાન્ ! શુ' નીલલેશ્યા કાપોતલેશ્યાને પ્રાપ્ત થઈને કાપોત લેશ્યાના રૂપમા નહીં યાવત્ પરણત થાય છે? અર્પીત શુ' નીલલેશ્યા કાપોતલેશ્યાના ગંધ, વ, રમ અને સ્પર્શી રૂપમાં પરિણત નથી થતી?
શ્રી ભગવાન—હા, ગૌતમ । એવું જ છે. નીલલેશ્યા કાપોતલેશ્યાને પ્રાપ્ત થઈને કાપોત લેશ્યાનાં સ્વરૂપમાં, તેના વર્ણ, ગધ, રસ અને સ્પરૂપમાં પુનઃ પુનઃ પરિજીત નથી થતી. શ્રી ગૌતમસ્વામી-હે ભગવન ! શા હેતુથી એમ કહેવાય છે કે નીલલેશ્યા કાપોત
म० ३१