________________
२८२
प्रज्ञापनासूत्रे
प्रदेशार्थतया असंख्येयगुणानि, उत्कृष्टानि नीललेश्ण स्थानानि प्रदेशार्थतया असंख्येयगुणानि, एवं कृष्ण तेजः पद्मलेश्या स्थानानि उत्कृष्टानि प्रदेशार्थतया असंख्येयगुणानि ॥० २१|| प्रज्ञापनायां भगवत्यां श्यापदस्य चतुर्थोद्देशः समाप्तः ॥
,
टीका-पूर्व कृष्णादिलेश्यायोग्य द्रव्य परमाणु वर्गणाः प्ररूपिताः अथ चतुर्दशं कृष्णादिलेश्यास्थानद्वारं प्ररूपयितुमाह - ' केवइयाणं भंते ! ' कण्हलेस्ताणं ठाणा : पष्णता ? हे भदन्त । कियन्ति खलु कृष्णलेश्यानां स्थानानि - प्रकर्षापकर्षयुक्तस्वरूप भेदात्मकानि प्रश सानि ? भगवानाह - 'गोयमा !' हे गौतम ! 'असंखेज्जा कण्हलेस्साणं ठाणा पण्णत्ता' असंख्ये यानि - कृष्णश्यानां स्थानानि प्रज्ञप्तानि सन्ति तथा च भावरूपाणां कृष्णादिच्छेश्यानां मध्ये एकैकस्या लेश्यायाः प्रकर्षापकर्मप्रयुक्तस्वरूप भेदात्मकानि स्थानानि कालापेक्षयाऽसंख्येयोत्स
श्या के स्थान असंख्यातगुणा हैं (उनकोसमा नीललेस्साठाणा पएसध्याए असं-' खेज्जगुणा) नीललेश्या के उत्कृष्ट स्थान प्रदेशों की अपेक्षा असंख्यातगुणा हैं ( एवं कण्हते उपसलेस्साठाणेहिंतो उनकोसा सुक्कलेसाठाणा पएसइयाए असं खेजगुणा ) इसी प्रकार कृष्णलेश्या, तेजोलेश्या और पद्मलेश्या के स्थानों से उत्कृष्ट शुक्ललेश्या स्थान प्रदेशों की अपेक्षा असंख्यातगुणा हैं . चोथा उद्देशक समाप्त
टीकार्थ- इससे पूर्व कृष्ण आदि छेश्याओं के योग्य द्रव्य के परमाणुओं की वर्गणाओं का निरूपण किया गया, अब लेश्याओं के स्थानों की प्ररूपणा की जाती है. गौरवामी - हे भगवन् ! कृष्णलेश्याओं के कितने स्थान अर्थात तरत मता के आधार पर होने वाले भेड़ कहे हैं ?
'भगवान हे गौ ! कृष्णलेश्याओं के असंख्यात स्थान कहे हैं, भाव रूप कृष्णलेइया के तारतम्य को लेकर होने वाले भेद रूप स्थान काल की अपेक्षा
सट्टयाए अस खेज्जगुणा ) नीवेश्याना उत्कृष्ट स्थान अडेशानी अपेक्षा असभ्याता है. (एवं कण्ड्ते उपम्हलप्स'ठाणेहि तो उनकोसया सुक्कलेशमा ठाणा परसट्टयाए अस खेज्जगुणा), એજ પ્રકારે કૃષ્ણલક્ષ્યા, તોલેશ્યા અને પમલેશ્યાના સ્થાનેથી ઉત્કૃષ્ટ શુકલલેશ્યાના સ્થાન પ્રદેરોની અપેક્ષાએ અસ ખ્યાતગણા છે.
ચેાથે ઉદ્દેશક સમાસ
ટીકાÖઆનાથી પહેલાં કૃષ્ણ આદિ લેશ્યાઓના ચેગ્ય દ્રબ્યાના પરમાણુઓની વણાઓનું... પ્રતિપાદન કરાયું. હવે લેશ્યાઓના સ્થાનાની નિરૂપણા કરાય છે— શ્રી ગૌતમસ્વામી-હે ભગવન્ ! કૃષ્ણેશ્યાના કેટલા સ્થાન અર્થાત્ તરમતાના આધાર પર થનારા ભેક કહ્યા છે ?
શ્રી ભગવન—કે ગૌતમ ! કૃષ્ણુલેશ્યાએના અસખ્યાત સ્થાન કહ્યા છે. 'ભાવલેશ્યાના તારતમ્યને લઇને થનારા લેકરૂપ સ્થાન કાળની અપેક્ષાએ અસંખ્યાત ‘ઉત્સર્પિણી અવસ