________________
२८९
प्रमेयपोधिनी टीका पद १७ सू० २१ लेश्यास्थाननिरूपणम् ग्यानि, तदनन्तरं शुक्ललेश्या स्थानानन्तरं प्रदेशार्थत्या कापोतलेश्यास्थानानि अनन्तगुणानि योध्यानि तदनन्तरं कापोतलेश्यास्थानानन्तरं नीलकृष्णतेजः पदम शुक्ललेश्यास्थानानि प्रदेशार्थतया पूर्वपूर्वापेक्षया उत्तरोत्तरमसंख्येयगुणानि विज्ञेयानि, एवमुत्कृष्टान्यपि स्थानानि द्रन्यार्यतया प्रदेशार्थतया द्रव्यप्रदेशोभयार्थतया च प्ररूपयितुमाह-एएसि णं भंते ! कण्हमेस्सा ठाणाणं जाव मुक्कलेस्सा ठाणाण य उक्कोसगाणं दव्वद्वयाए पएसट्टयाए दवटपरसहवाए. कयरे कयरेहितो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा?' हे भदन्त ! एतेषां खल कणसेश्यास्थानानां यावत्-नीलकापोततेजः पद्म शुक्ललेश्यास्थानानाच उत्कृप्टीनां मध्ये द्रव्यार्थतया प्रदेशार्थतया द्रव्यायप्रदेशार्थतया सतराणि कतरेभ्योऽल्पानि वा बहुकानि वा तुल्यानि वा विशेषाधिकानि वा प्रज्ञप्तानि ? भगवानाह-गोयमा !' हे गौतम ! 'सन्यत्योवा उक्कोसगा काउलेस्सा ठाणा दबट्टयाए' सर्वस्तोकानि उत्कृष्टानि कापोतः लेश्यास्थानानि द्रव्यार्यतया भवन्ति, तदपेक्षया-'उकोसगा नीललेस्सा ठाणा दवट्टयाए असंख्यातगुणा समझना चाहिए । तदनन्तर अर्थात् शुक्ललेश्या के स्थानों के बाद प्रदेशों की अपेक्षा कापोतलेश्या के स्थान अनन्तगुणे होते हैं। फिर नील, कृष्ण, तेज, पद्म और शुक्ललेश्याओं के स्थान प्रदेशों से पूर्व-पूर्व की अपेक्षा उत्तरोत्तर असंख्यातगुणा समझना चाहिए। .. अब उत्कृष्ट स्थानों को भी-द्रव्य से, प्रदेशों से तथा द्रव्य-प्रदेश दोनों से,प्ररूपित करते हैं- गौतमस्वामी-हे भगवन् ! इन उत्कृष्ट कृष्णलेश्या के स्थानों, यावत् नील, कापोत, तेज, पदम और शुक्ललेश्या के स्थानो में से द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा तथा दोनों की अपेक्षा कौन किससे अल्प, बहुत, तुल्य, अथवा विशेषाधिक हैं ? - भगवान्-गौतम ! सब से कम उत्कृष्ट कापोतलेश्या के स्थान द्रव्य की अपेक्षा से हैं। उनसे नीललेश्या के उत्कृष्ट स्थान द्रव्य की अपेक्षा से असंख्याઅને શુકલેશ્યાના સ્થાન પૂર્વ પૂર્વની અપેક્ષાએ ઉત્તરોત્તર અસ ખ્યાતગણુ સમજવા જોઈએ. તદનન્તર અર્થાત શુકલેશ્યાના સ્થાને પછી પ્રદેશોની અપેક્ષાએ કાતિલેશ્યાના રથાન અનન્તગણુ હોય છે. પછી નીલ, કૃષ્ણ, તેજ, પદ્મ અને શુકલેશ્યાઓના સ્થાન પ્રદેશની અપેક્ષાથી પૂર્વ પૂર્વની અપેક્ષાએ ઉત્તરોત્તર અસંખ્યાતગણ સમજવા જોઈએ. * હવે ઉત્કૃષ્ટ સ્થાને પણ દ્રવ્યથી પ્રદેશોથી તથા દ્રવ્ય-પ્રદેશ બનેથી પ્રરૂપિત કરે છે'' શ્રી ગૌતમસ્વામી–હે ભગવન્! આ ઉત્કૃષ્ટ કૃણલેશ્યાના સ્થાને યાવત્ નીલ, કાત, તેજ પદ્મ અને શુકલેશ્યાના સ્થાનમાંથી દ્રવ્યની અપેક્ષાએ, પ્રદેશની અપેક્ષાએ તથા બનેની અપેક્ષાઓ કે જેનાથી અલ્પ, અધિક, તુય અથવા વિશેષાધિક છે?
શ્રી ભગવાન- ગૌતમ ! બધાથી ઓછા ઉત્કૃષ્ટ કાપતલેસ્થાના સ્થાન દ્રવ્યની