________________
प्रमेययोधिनी टीका पद १७ सू० २० लेश्यापरिणामनिरूपणम्
२६४ लेश्यानामप्रशस्तानाम् ॥१॥ यथा दूरस्य वा स्पर्शी नवनीतस्य वा शिरीपकुलुमानाम् । इतोऽप्यनन्तगुणः प्रशस्त लेश्यानां तिसृणामपि ॥२॥ इति ॥ ___अय कृष्णादिलेश्याद्रव्याणां नवयं गतिद्वारं प्ररूपयितुपाह-'तमो दुग्गतिगामियाओ तो सुगतिगामियाओ' आद्यास्तिस्रो लेश्या दुर्गतिगामिन्य:-दुर्गतिं गमयन्तीत्येवंशीला: दुर्गतिगामिन्यः, प्रज्ञप्ताः, तासां संक्किष्टाध्यवसायनिमित्तत्वात्, अन्तिमास्तिस्रो लेश्यास्तु मुगतिगामिन्यः-सुगतिं गमयन्तीत्येवं शीलाः सुगतिगामिन्यः प्रज्ञप्ताः, तासां प्रशस्वाध्यवसायनिमित्तस्त्राम् ॥ नवमं गतिद्वारं समाप्तम् ॥ सू० १९॥
॥ लेश्यापरिणामद्वारवक्तव्यता ॥ ___ मूलम् कण्हलेस्सा णं भंते ! कइविहं परिणामं परिणमइ ? गोयमा! तिविहं वा नवविहं वा सत्तावीसविहं वा एक्कासीतिविहं वा बेतेयालीसयविहं वा बहुयं वा बहुविहं वा परिणामं परिणमइ, एवं जाव सुक्कलेस्सा, कण्हलेस्सा णं भंते ! कतिपदेसिया पण्णता ? गोयमा! अणंत. पएसिया पण्णता, एवं जाक सुकलेला, कण्हलेस्सा णं भंते ! कइपए. सोगाढा पण्णता ? गोयमा ! असंखेजपएसोगाढा पण्णत्ता, एवं जाव सुक्कलेस्सा, कण्हलेस्सा णं भंते ! केवइयाओ वग्गणाओ पण्णत्ताओ? गोयमा ! अणंताओ वग्गणाओ, एवं जाव सुक्कलेस्साए ॥सू० २०॥ नामक वनस्पति का नवनीत (मक्खन) का और शिरीष के कुसुमों का स्पर्श होता है, उससे भी अनन्तगुणा तीनों प्रशस्त लेश्याओं का स्पर्श होता है,॥२॥
गतिद्वार __ प्रारंभ की तीन लेश्याएं दुर्गति में ले जाने वाली हैं, क्योंकि वे संक्लिष्ट अध्यवसाय का कारण हैं। अन्तिम तीन लेश्याएं सद्गति में ले जाने वाली है क्योंकि वे प्रशस्त अध्यवसाय का कारण हैं । गतिहार समाप्त। કર્કશ સ્પર્શ અપ્રશસ્ત લેશ્યાઓનો હોય છે. જેના
જેમ બૂર નામની વનસ્પતિને, નવનીત (માખણ) શિરીષના પુને સ્પર્શ હોય છે તેનાથી પણ અનંતગણે ત્રણે પ્રશસ્ત લેશ્યાઓને સ્પર્શ હોય છે. રે*
'तिद्वार પ્રારંભની ત્રણ લેશ્યાઓ દુર્ગતિમાં લઈ જવાવાળી છે, કેમકે તેઓ સંકિલર્ટ અધ્યવસાયનું કારણ છે. અતિમ ત્રણ વેશ્યાઓ સતિમાં લઈ જનારી છે, કેમકે તેઓ । प्रशस्त असायनु र छे.
ગતિદ્વાર સમાપ્ત