________________
प्रज्ञापनासूत्रे
अथत्रयोदशावगाहनाद्वारवक्तव्यतां प्ररूपयितुमाह- कण्डलेस्साए णं भंते! केवइयाओ वग्गणाओ पण्णत्ताओ ?' हे भदन्त ! कृष्णलेश्यायाः खलु कियत्यौ वर्गणाः प्रज्ञप्ताः ? भगवानाह - 'गोम।' हे गौत! 'ताओ वग्गणाओ' अनन्ता वर्गणाः कृष्णलेश्या, प्रज्ञप्ताः, तत्र वर्गणापदेन - औदारिकादिशरीर प्रायोग्यपरमाणुवर्गणात् कृष्णलेश्यायोग्य द्रव्यपरमाणुवर्गणा गृह्यन्ते ताव वर्णादिभेदेन सजातीयानामेव सद्भावात् अनन्ता अवसेयाः, 'एवं जाव कलेस्साए ' एवम् - कृष्णलेश्याया इवोक्तरीत्या यावत् नीललेश्यायाः कापोतलेश्याया स्तेजोलेश्यायाः पद्मलेश्यायाः शुक्ललेश्यायाश्वापि अनन्ता वर्गणाः प्रज्ञप्ताः ॥ जयोदशं द्वारं समाप्तम् ॥ सू० २० ॥
२७२
लेश्यास्थानद्वारवक्तव्यता
मूलम् - केवइया णं भंते ! कण्हलेस्सा णं ठाणा पण्णत्ता ? गोयमा ! असंखेजा कण्हलेस्साणं ठाणा पण्णत्ता, एवं जाव सुकलेस्सा, एएसि णं भंते! कण्हलेस्सा ठाणाणं जाव सुक्कलेस्सा ठाणाण य जहन्नगाणं व्वट्टयाए पएस या दव्वटुपएसट्टयाए कयरे कयरेहिंतो अप्पा वा ता है, क्योंकि सम्पूर्ण लोक के भी असंख्यात ही प्रदेश हैं । वर्गणाद्वार
गौतमस्वामी - हे भगवन् ! कृष्णलेश्या की वर्गणाएं कितनी कही गई हैं ?
भगवान् हे गौतम! कृष्णलेश्या की वर्गणाएं अनन्त कही हैं । औदारिक शरीर आदि के योग्य परमाणुओं के समूह के समान कृष्णलेश्या के योग्य परमाणुओं का समूह कृष्णलेश्या की वर्गणा कहलाती है । वे वर्गणाएं वर्णादि के भेद से अनन्त होती हैं ।
कृष्णलेश्या की वर्गणाओं के समान नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या की भी वर्गणाएं समझनी चाहिए और वे प्रत्येक अनन्त अनन्त हैं । वर्गणाद्वार समाप्त |
અસ`ખ્યાત પ્રદેશેામાં જ થયા કરે છે, કેમકે સમ્પૂર્ણ લેાકના પણ અસ ખ્યાત જ પ્રદેશ છે. વણા દ્વાર
શ્રી ગૌતમસ્વામી–ભગવન્! કૃષ્ણલેશ્યાની વણાએ કેટલી કહેલી છે ?
શ્રી ભગવાન્—ગૌતમ ! કૃષ્ણવૈશ્યાની વણાએ અનન્ત કર્યાં છે. ઔદારિક શરીર આદિના ચેગ્ય પરમાણુઓના સમૂહના સમાન કૃષ્ણલેશ્યાને ચેગ્ય પરમાણુઓના સમૂહ કૃષ્ણલેશ્યાની વણા કહેવાય છે. તે વર્ગણાએ વર્ણાદિના ભેદથી અનન્ત હાય છે. કૃષ્ણલેશ્યાની વર્ગાએ સમાન નીલલેશ્યા કાપાતલેશ્યા તેજલેશ્યા પદ્મલેશ્યા અને શુકલલેશ્યાની પણ વણાએ સમજવી જોઇએ અને તે પ્રત્યેક અનન્ત અનન્ત છે. વર્ગાકાર સમાપ્ત.