________________
प्रमयबोधिनो टीका पद १७ सू० २० लेश्यापरिणामनिरूपणम् यावत् शुक्ललेश्या, कृष्ण लेश्यायाः खलु भदन्त ! कियत्यो वर्गणाः प्रज्ञप्ताः ? गौतम ! अनन्ता वर्गणाः, एवं यावत् शुक्ललेश्यायाः ॥ सू० २० ॥
टीका-इतः पूर्व कृष्णादिलेश्याद्रव्याणां गन्धादिकं प्ररूपितम्, अथ तेषामेव दशम परिणामद्वारं प्ररूपयितुमाह-'कण्हलेस्साणं भंते ! कइविहं परिणामं परिणमइ ?' हे भदन्त ! कृष्णलेश्या खलु कतिविधं-कियत्प्रकारकं परिणामं तृतीयार्थे द्वितीयाविधानात् कतिविधेन परिणामे नेत्यर्थः परिणमति ? भगवानाइ-'गोयमा !' हे गौतम ! 'तिविहं वा नवविहं वा सत्तावीसविहं वा एकासीतिविहं वा बेतेयालीसयविहं वा बहुयं वा बहुविहं वा परिणाम परिगमइ' त्रिविधं वा-त्रिविधेन वा 'नवविधं वा-नवविधेन वा, सप्तविंशतिविधं वा-सप्तविंशतिविधेन वा, एकाशीतिविधं वा-एकाशीतिविधेन वा, त्रिचत्वारिंशदधिकद्विशतविधं वात्रयश्चत्वारिंशदधिकशतद्वय विधेन वा बहुकं वा-बहुकेन वा, बहुविधं वा-बहुविधेन वा, परिणाम-परिणामेन परिणमति, तत्र जघन्य मध्यमोत्कृष्टभेदेन त्रिविधत्वम्, प्रयाणापि जघन्या. पण्णत्ताओ?) हे भगवन् ! कृष्णलेश्या की कितनी वर्गणाएं कही हैं ? (गोयमा ! अणंताओ वग्गणाओ) हे गौतम ! अनन्त वर्गणाएं (एवं जाव सुकलेस्साए) इसी प्रकार यावत् शुक्ललेश्या की।
. टीकार्थ-इससे पूर्व कृष्ण आदि लेश्याओं के द्रव्यों के गंध आदि का निरूपंण किया गया है, अब उनके दसवें परिणाम द्वार की प्ररूपणा की जाती है
गौतमस्वामी-हे भगवन् ! कृष्णलेश्या कितने प्रकार के परिणाम से परिणत होती है ? अर्थात् कृष्णलेश्या का परिणाम कितने प्रकार का है ?
भगवान्-हे गौतम! कृष्णलेश्या तीन प्रकार के, नौ प्रकार के, सत्ताईस प्रकार के इक्कासी प्रकार के, दो सौ तयालीस प्रकार के, बहुत-से और बहुत प्रकार परिणाम से परिणत होती है। कृष्णलेश्या का जघन्य, मध्यम और उत्कृष्ट के भेद से तीन प्रकार का परिणमन है। इन तीनों में से प्रत्येक के जघन्य, .. (कण्हलेसाणं भंते । केबइयाओ वगणाओ पण्णत्ताओ ?) भगवन् ! वेश्यानी हेटसी
मे ४ही छ ? (गोयमा ! अणताओ वग्गणाओ) गौतम ! nird anा (एवं जाव सुकलेस्साए) मे ५४ारे यावत् शुसवेश्यानी यो सम०पी.
ટીકાર્થ –આનાથી પૂર્વે કૃણલેશ્યાઓના દ્રવ્યોના ગંધ આદિનું નિરૂપણ કરાએલું છે, હવે તેમના દશમા પરિણામ દ્વારની પ્રરૂપણ કરાય છે
શ્રી ગૌતમસ્વામી–ભગવદ્ ! કૃષ્ણલેશ્યા કેટલા પ્રકારના પરિણામથી પરિણત થાય છે અર્થાત્ કૃષ્ણલેશ્યાનું પરિણામ કેટલા પ્રકારનું છે?
શ્રીભગવાન ગૌતમ ! કુણુલેશ્યા ત્રણ પ્રકારના, નવ પ્રકારના, સત્તાવીસ પ્રકારના, એક્યાસી પ્રકારના, બસે તેંતાલીસ પ્રકારના, ઘણુ બધા અને ઘણું પ્રકારના પરિણામથી પરિ. ગૃત થાય છે. કૃષ્ણવેશ્યાનું જઘન્ય, મધ્યમ અને ઉત્કૃષ્ટના ભેદે કરી ત્રણ પ્રકારનું પરિ