________________
प्रमेयबोधिनी टीका पद १७ सू० १९ लेश्यागन्ध निरूपणम्
२६५
अविशुद्धा वक्तव्याः, तासां कृष्णादिलेश्यानामप्रशस्तवर्णगन्धरसोपेतत्वात् किन्तु अन्तिमास्तिस्रोलेश्या स्तेजः पद्म शुक्ललेश्यारूपा विशुद्धा वक्तव्याः, तासां तेजोलेश्या पद्मलेश्या शुक्ललेश्यानां प्रशस्तवर्णगन्धरस विशिष्टत्वात् इति पञ्चमं शुद्धाशुद्धत्वद्वारं समाप्तम् ॥
अथ तासामेव कृष्णादिलेश्यानां षष्ठं प्रशस्ता प्रशस्तद्वारप्ररूपणार्थमाह-'तभ अप्पसत्थाओ, तओ पसत्थाओ' आद्यास्तिस्रो लेश्या अप्रशस्ताः प्रज्ञप्ताः, तासामप्रशस्तद्रव्यतयां अप्रशस्ताव्यवसायनिमित्तत्वात्, भन्तिमास्तिस्रो लेश्याः प्रशस्ता: प्रज्ञप्ताः, तासां प्रशस्तद्रव्यत्वेन प्रशस्ताध्यवसायनिमित्तत्वात् इति पष्ठं प्रशस्तद्वारं समाप्तम् || अथ तासामेव कृष्णादिश्यानां सप्तमं संक्लिष्टसं क्लिष्टात्वद्वारप्ररूपणार्थमाह - 'तओ संकिलिट्ठाओ तओ असंhears' आधास्तिस्रोलेश्याः संक्लिष्टाः प्रज्ञप्ताः, तासां संक्लिष्टार्त रौद्रध्यानानुगाम्यध्यवसायनिमित्तत्वात्, अन्तिमास्तिस्रो लेश्यास्तु असं क्लिष्टाः प्रज्ञप्तः तासामसंक्लिष्टधर्मध्यानानुगाम्यध्यवसायनिमित्तत्वात् इति सप्तमं संक्लिष्टद्वारं समाप्तम् || तीन तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या विशुद्ध हैं, क्योंकि उनका वर्ण, गंध, रस और स्पर्श प्रशस्त होता है । यह पांचवां द्वार समाप्त हुआ ।
प्रशस्ताप्रशस्त द्वार
आदि की तीन लेश्याएं अप्रशस्त हैं, क्योंकि वे अप्रशस्त द्रव्यरूप होने के कारण अप्रशस्त अध्यवसाय का निमित्त होती हैं । अन्त की तीन लेश्याएं प्रशस्त हैं क्योंकि वे प्रशस्तद्रव्य रूप होने से प्रशस्त अध्यवसाय का कारण हैं। यह प्रशस्ताप्रशस्त द्वार समाप्त हुआ । संक्लिष्टा संक्लिष्ट द्वार
आदि की तीन लेश्याएं संक्लिष्ट हैं, क्योंकि वे संक्लेशमय आर्त्तध्यान और रौद्रध्यान के योग्य अध्यवसाय को उत्पन्त करती हैं । अन्तिम तीन लेश्याएं असंक्लिष्ट हैं, क्योंकि वे धर्मध्यान के योग्य अध्यवसाय को उत्पन्न करती हैं । यह संक्लिष्टासंक्लिष्ट द्वार समाप्त हुआ ।
લેશ્તા અને શુકલેશ્યા વિશુદ્ધ છે, કેમકે તેમના વ ગંધ, રસ અને સ્પર્શી પ્રશસ્ત હાય છે. મા પાંચમું દ્વાર સમાપ્ત થયું.
પ્રશસ્તા પ્રશસ્તદ્વાર
આદિની ત્રણ સેશ્યાઓ અપ્રશસ્ત છે, કેમકે અપ્રશસ્ત દ્રવ્યરૂપ હાવાના કારણથી અપ્રશસ્ત અધ્યવસાયનુ' નિમિત્ત મને છે. અન્તની ત્રણ લેશ્માએ પ્રશસ્ત છે, કેમકે તે પ્રશસ્ત દ્રવ્યરૂપ હાવાથી પ્રશસ્ત અધ્યવસાયનું કારણુ છે. આ પ્રશસ્તાપ્રશસ્તદ્વાર સમાપ્ત થયું. સ કિલષ્ટાસ'લિદ્વાર
અદિની ત્રણ વેશ્યાએ સ’કિલષ્ટ છે, કેમકે તેઓ સક્લેશમય આ ધ્યાન અને રૌદ્રધ્યાનને ચેાગ્ય અધ્યવસાયને ઉત્પન્ન કરે છે. અન્તિમ ત્રણ લેશ્યાએ અસ'કિલષ્ટ છે, કેમકે તેઓ ધધ્યાનને ચેાગ્ય અધ્યવસાયને ઉત્પન્ન કરે છે. આ સંકિલષ્ટા સ લિદ્રાર સમાપ્ત થયું',
प्र० ३४