________________
प्रमेययोधिमो टीका पद १७ सू० १८ रंसपरिणामनिरूपणम् प्रायः सर्वस्या एव मदिरायाः सेवने नेत्ररक्तत्वजननस्वभावत्वात्, पुनः कीदृशी इत्याह'उक्कोस पदपत्ता' उत्कर्षमदप्राप्ता उत्कर्पतीति उत्कर्पः स चासौ मदश्चेति उत्कर्षमदस्त प्राप्ताउत्कर्षमदप्राप्ता वरप्रसन्नाभिधा मदिरा, एतदेव वर्णादिभिः प्ररूपयति-'वण्णेणं उपवेया जाव फासेणं' वर्णेन उपेता यावत्-प्रशस्येन गन्धेन प्रशस्येन स्पर्शन उपेता सा बरप्रसन्ना, पुनः कीदृशी इत्याह-आसायणिज्जा' आस्वादनीया 'बीसायणिज्जा' विस्वादनीया-विशेषेण स्वादनीया विस्वादनीया 'पीणणिज्जा' प्रीणनीया-प्रीणयतीति प्रीणनीया वाहुलकात् कर्तरि अनीयर प्रत्ययः तृप्तिननिका 'विहणि जा' वृंदणीया बृहयतीति बृंहणीया वृद्धिकारिका 'दीवणिज्जा'. दीपयतीति दीपनीया 'दप्पणिज्जा' दर्पगीया-दर्पयतीति दर्पनीया-दर्पजनिका 'मदणिज्जा' मदयतीति मदनीया-मदकारिका 'सव्-दियगायपल्हायणिज्जा' सर्वेन्द्रियगात्रप्रहलादनीया-सर्वाणि इन्द्रियाणि सर्व गात्रञ्च प्रहलादयतीति सर्वेन्द्रियगात्रप्रहलादनीयासर्वेन्द्रियशरीरहर्षजनिका वरप्रसन्ना प्रज्ञप्ता तस्या रसइव वा पद्मलेश्या प्रज्ञप्ता अस्ति । भगवता तथा प्रतिपादिते सति गौतमः, पृच्छति- भवेयारूवे ?' हे भदन्त ! किं भवेत् पदमलेश्या आस्वादेन एतदरूपा-चन्द्रप्रभादिरूपा ?
भगवानाह-'गोयमा !" हे गौतम ! ‘णो इणढे समटे' नायमर्थः समर्थः-नोक्ताओं आदि के मिश्रण के कारण कुछ तीखी-सी प्रतीत हो, जो आंखों को ताम्र वर्ण पाली वना दे, प्रायः सभी प्रकार की मदिरा आंखों को ताम्र वर्ण वना देती है, अतएव प्रसन्ना नामक मदिरा की अन्य विशेषता बताने के लिए कहा है-उत्कमद्याप्ता अर्थात् उत्कृष्ट मद को प्राप्त हो अर्थात् बढिया मादक हो, जो प्रशस्त वर्ण, प्रशस्त गंध और प्रशस्त स्पर्श से युक्त हो, तथा जो आस्वादन करने योग्य हो, विशेष रूप से आस्वादन करने योग्य हो, जो प्रीगनीय अर्थात् तृप्ति कारक हो, जो बृहनीय अर्थात् वृद्धि कारक हो, दीपन करने वाली हो, दर्पजनक हो. मदजनक हो, जो सभी इन्द्रियों को और गात्र को विशेष रूप से आहलाद देने वाली हो, उसके रस के समान पद्मलेश्या का रस कहा गया है। . . __ गौतमस्वामी-क्या पद्मलेश्या चन्द्रप्रभा जैसी होती है ? આંખને લાલરંગની બનાવી દે, પ્રાયઃ બધા પ્રકારની મદિરા આંખેને લાલરંગની બનાવી દે છે, તેથી જ પ્રસના નામની મદિરાની અન્ય વિશેષતા બતાવવાને માટે કહ્યું છેઉત્કર્ષ મદ પ્રાપ્ત અર્થાત ઉત્કૃષ્ટ મદને પ્રાપ્ત થાય અર્થાત્ શ્રેષ્ઠ માદક હોય, જે પ્રશસ્તવર્ણ, ગ્રંશસ્તગંધ, અને પ્રશસ્ત પર્શથી યુક્ત હોય, તથા જે આસ્વાદન કરવા ગ્ય હેય, વિશેષ રૂપથી આસ્વાદન કરવા ગ્ય હય, જે પ્રાણનીય અર્થાત્ તૃપ્તિકારક હોય. જે બૃહનીય અર્થાત્ વૃદ્ધિકારક હય, દીપન કરનારી હોય, દર્પજનક હોય, મદજનક હોય, બધી ઈન્દ્રિયોને અને ગાત્રને વિશેષરૂપે આહૂલાદ દેવાવાળી હોય તેના રસના સમાન પદ્મશ્યાને રસ કહેલ છે.