________________
प्रबोधिनी टीका पद १७ सू० १८ रसपरिणाम निरूपणम्
२५७
रसास्वादेन तेजोलेश्या प्रज्ञप्तः यावद् - गौतमः पृच्छति - किं भवेत् तेजोलेश्या आस्वादेन एतद्रूपा - परिपक्याघ्रादि स्वादरूपा ? भगवानाह - नायमर्थः - नोक्तार्थो युक्त्योपपन्नः, तत्र हेतुमाह- इतः - परिपक्वाम्रादितः - परिपक्वा म्राद्यपेक्षयेत्यर्थः इष्टतरिकाचैव प्रियतरिका चैत्र कान्ततरिकाचैव मनोज्ञतरिकाचैव मनआमतरिकाचैव तेजोलेश्या आस्वादेन प्रज्ञप्ता, गौतमः पृच्छति - 'पम्लेस्साए पुच्छ ।' पद्मलेश्यायाः पृच्छा तथा च पद्मलेश्या कीदृशी आस्वा - देन प्रज्ञप्ता ? भगवानाह - 'गोयमा !' हे गौतम ! 'से जहानामए चंदप्पभाह वा मणसिलाइ वा वरसी वा वस्वारुणीइ वा' तत् - अथ यथानाम इति वाक्याङ्कारे च चन्द्रप्रभा इति वाचन्द्रस्येव प्रभा - कान्तिर्यस्याः सा चन्द्रप्रभा तस्या रसइव वा, मणिशिला इति वा - मणिशिलाया रसवव वा, वरसीधु इति वा वरं श्रेष्ठं च तत् सीधु च मद्यविशेष इति वरसीधु तस्य रसइव वा, वरवारुणी इति वा वरा - श्रेष्ठाचासौ वारुणी - मदिराचेति वरवारुणी तस्या रसइव वा ,' पित्तासवेइ वा पुप्फासवेइ वा फलासवेइ वा चोयासवेइ वा आसवेइ वा' पत्रासव इति वापत्रैः - धातकीपत्रैर्निर्वर्त्य आसवो मद्यं पत्रासवस्तस्य रसइव वा, पुष्पासव इति वा - पुष्पैनिष्पाद्य आसवः पुष्पासन स्तस्य रसइव वा, फलासव इति वा - फलैर्निर्वत्य आसवः फळा, सबः तस्य रसइव वा, चोयासव इति वा - चोय: - गन्धद्रव्यविशेषः 'चोमा' इति भाषा प्रसिद्ध
भगवान् हे गौतम! यह अर्थ समर्थ नहीं है, क्योंकि परिपक्व आम्र आदि की अपेक्षा भी तेजोलेश्या अधिक इष्ट, अधिक प्रिय, अधिक कान्त, अधिक मनोज़ और अधिक मन आम रस वाली कही गई है ।
गौतमस्वामी - हे भगवन् ! पद्मलेश्या का आस्वाद कैसा कहा है ?
r
1
भगवान् हे गौतम! जिस की प्रभा चन्द्र के समान हो उसे चन्द्रप्रभा कहते हैं, उसके रस के समान, मणिशिला के रस के समान, उत्तम सीधु 'नामक मद्य के समान, उत्तम वारुणी मंदिरा के समान, पत्रासव ( धातकी के (पतों से बनाये हुए मद्य) के रस के समान, पुष्पासव (पुष्पों से बनाये हुए मद्य) "के रस के समान, फलासव के रस के समान, चोयासव (चोय नामक सुगन्धित ( द्रव्य से बने मद्य) के रस के समान, सामान्य आसव के रस के समान, मधु,
શ્રી ભગવાન્ડે ગૌતમ ! આ મ સમ નથી, કેમકે આમ્ર આદિની અપેક્ષાએ પણ તેનેલેશ્યા અધિકષ્ટ, અધિકપ્રિય, અધિકકાન્ત, અધિરમરાજ્ઞ અને મન આમરસવાળી કહેલી છે.
1
'श्री गीतभस्वामी-डे भगवन् ! यभसेश्यानो आस्वाद व छे ?
5
A
।। श्री भगवान्-डे गौतम । बेनी अला यन्द्रना समान होय तेने येन्द्रप्रभा आहे छे, તેના રસનીસમાન, મણુિશિલાના રસનીસમાન, ઉત્તમ સિ'નામક મદ્યનાસમાન, ઉત્તમ વારૂણી મદિરાનાસમાન, પત્રાસવ (ધાતકીના પાંદડામાંથી ખનાવેલ મૈદ્ય)ના રસનાસમાન, पुष्पांसव, (पुण्याभांथी मनावेसु भद्य)ना रसनीसभान, सामान्य भासवना रसनीसभान, મધુ, મેરૈયક અને કાર્પિશાયન નામના મદ્યોના રસનીસમાન, જીરસારના રસનીસમાન,
४० ३३
-
!