________________
प्रमैयबोधिनी टीका पद १७ सू० १८ रसपरिणामनिरूपणम् एतद्पा ? गौतम ! नायमर्थः समर्थः, शुक्ललेश्या इतः इष्टतरिकाचैव प्रियतरिकाचैव मन
आमतरिकाचैव आस्वादेन प्रज्ञप्ता ॥ सू० १८ ॥ ___टीका-इतः पूर्व लेश्यानां वर्ण परिणामः प्ररूपितः, सम्प्रति तासामेव तृतीयं रसपरिणाम प्ररूपयितुमाइ-'हलेस्सा णं भंते ! केरिसिया आसारणं पण्णत्ता ?' हे भदन्त ! कृष्णलेश्या खलु कीदृशी आस्वादेन प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! ‘से जहा नामए निवेइ वा तत्-अथ यथानाम इंति दृष्टान्ते निम्बः इति वा तम्बास्ना प्रसिद्धो वृक्षविशेपस्तस्य तिक्तरसास्वाद इव कृष्णलेश्या आस्वादेन-रसेन प्रज्ञप्ता, 'निंब सारेइ वा निम्बसार इति वानिम्बस्य सार:-निम्बान्तरालवयंवयवविशेषस्तस्य रस:-स्वादइव वा, 'निबछल्लीइ वा निम्बत्वगिति वा-निम्बस्य त्वक-उपरितनवल्फल स्तस्य रस:-स्वादइव वा 'कुड एइ वा' कुटजो वृक्षविशेषस्तस्य रसः-स्वाद इति वा, 'कुडगफहएइ वा कुटजफलम्-कुटजस्य-वृक्षविशेषस्य गौतम ! यह अर्थ समर्थ नहीं है (सुक्षलेस्सा एत्तो इतरिया चेव पियतरिया घेव मणामयरिया चेच आसाएगं परागन्ता) शुक्ललेश्या इससे अधिक इष्ट, अधिक प्रिय और अधिक मनोज्ञ रस की अपेक्षा कही है। ____टीकार्थ-इससे पूर्व लेश्याओं के वर्णपरिणाम की प्ररूपणा की गई थी अब उनके रस की प्ररूपणा की जाती है । पूर्वोक्त मारों में से यह तीसरा द्वार है।
गौतमस्वामी-हे भगवन् ! कृष्णलेश्या आस्वाद ले अर्थात् रस की अपेक्षा से किस प्रकार की कही गई है ? ___ भगवान्-हे गौतम ! जैसे नील कडवा होता है, वैसे ही कृष्णलेश्या का आस्वाद भी कडवा कहा गया है । अथवा जैले नीम का लार अर्थात् नीम के अन्दर का भाग, नीम की छाल, या नीम का क्वाथ कडवा होता है, वैसा ही कृष्णलेश्या का रस कडवा होता है । अथवा कृष्णलेश्या कुटज नामक वृक्ष के
(गोयमा ! णो इणटे समढे) ७ गौतम | 240 Aथ समथ नथा (सुक्फलेस्सा एत्तो हटतरि या चेव मणामयरिया चेव आसाएणं पण्णत्ता) शु श्य॥ तेनाथी अधि४ ५८, मधिर પ્રિય અને અધિક મને રસની અપેક્ષાએ કહેલી છે.
ટીકાઈ–આના પૂર્વે વેશ્યાઓના વર્ણ પરિણામની પ્રરૂપણા કરાઈ હતી. હવે તેમના રસની પ્રરૂપણ કરાય છે. પૂર્વોક્ત દ્વારમાંથી આ ત્રીજું દ્વાર છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! કૃષ્ણલેશ્યા આસ્વાદથી અર્થાત્ રસની અપેક્ષાએ કેવા પ્રકારની કહેલી છે?
શ્રી ભગવાન હે ગીતમ! જેમ લિંબડો કઈ હોય છે, તે જ પ્રમાણે લિંમડાનો સાર અથત લિંમડાને અન્દરને ભાગ, લિંબડાની છાલ, અગર લિંબડાનો કવાથ કહેવું હોય છે તેજ પ્રમાણે કુષ્ણુલેશ્યાને રસ કડવો હોય છે. અથવા કૃષ્ણલેશ્યા કુટજ નામના વૃક્ષના રસના સમાન, કુટજના ફળના રસના સમાન, કુટજની છાલના રસની સમાન, કુટજના