________________
२४२
प्रदापनासूत्र त्वात् तस्य वर्णइव वा; 'कुमुददलेइ वा' कुमुददकमिति वा-कुमुदस्य-श्वेतपुष्पविशेषस्य कैरवनाम्ना प्रसिद्धस्य यद् दलं-पत्रं तस्य वर्णइव वा, 'पोंडरीयदलेइ ता' पुण्डरीकदलमिति वा-पुण्डरीकम्-सिताम्भोज श्वेतकसलं तस्य दलं-पत्रं पुण्डरीकदलम् तस्य वर्णइव वा, 'सालिपिहरासीति वा' शालिपिष्ट राशिरिति वा-शालीनां तण्डुलानां यः पिप्टराशि स्तस्यापि अतिशुभ्रतया प्रसिद्धत्वात् तद्वर्णइव वा, 'कुडगपुप्फरासीति वा' कुट जपुष्पराशिरिति वा-कुटजानां गिरिमल्लिकानां यः पुष्पराशिः तस्यापि अतिशुभ्रतया प्रसिद्धत्वात् तस्य वर्णइव वा, 'सिंदुवारमल्लदाइ वा' सिन्दुवारमाल्यदाम इति वा-सिन्दुवाराणां-श्वेतपुष्पविशेपाणां यद्माल्यं तस्य दाम-स्रक्तवर्णइन श, शुक्ललेश्या वर्णेन प्रज्ञप्ता, 'सेयासोएइ वा' श्वेताशोक इति वा-श्वेताशोकस्य वर्णइव वा, 'सेयकणवीरेइ वा' श्वेतकणवीर इति वा-श्वेत कणवीरस्य 'करवीर' इति नाम्ना भापाप्रसिद्धस्य पुप्पविशेषस्य वर्णइव वा, 'सेयवंधुजीवएइ वा' श्वेतवन्धुजीवस्य पुष्पविशेपत्य वर्णइत्र वा शुक्लद्रव्यात्मिका लेश्या शुक्ललेश्या वर्णेन प्रज्ञप्ता, भगवता अवशतादिना शुक्ल लेश्यावणे प्रतिपादिते सति गौतमः पृच्छति-भवेएयारवे' हे भदन्त ! किं भवेत् एतद्रूपा-अकशवादिरूपा शुक्ललेग्या ? भगवानाह'गोयमा! हे गौतम | णो इणढे समटे नायमर्थः समर्थः नोक्तार्थोयुक्त्योपपन्न: तत्र हेतुमाह-'सुक्कलेस्साणं एत्तो इतरिया चेव' शुक्ललेश्या खलु इत:-अङ्कशाय समान, पुण्डरीक (श्वेत कमल) के दल समान, चावलों के आटे की राशि के समान, कुटज के फूलों की राशि के समाल, सिंदुवार के फूलों की माला के समान श्वेत अशोक, श्वेत करवीर, अथवा श्वेन बन्धुजीव के पुष्प के वर्ण के समान शुक्ललेश्या का वर्ण कहा गया है।
अंक, शंख आदि के वर्ण के समान, शुक्ललेश्या का वर्ण है, इस प्रकार भगवान् के द्वारा प्रतिपादन करने पर गौतमस्वामी प्रश्न करते हैं-भगवन् ! क्या शुक्ललेश्या इस प्रकार की होती है ?
भगवान् उत्तर देते हैं-गौतरा ! यह अर्थ समर्थ नहीं है, अर्थात् यह युक्ति संगत नहीं है, क्योंकि शुक्ललेश्या अंक शंख आदि की अपेक्षा अतिशय इष्ट, વાદળાની સમાન, સફેદ ફુલવાળા કુમુદદલની સમાન, પુંડરીક (દ્વૈત) કમળદળની સમાન, ચોખાના લેટના સમૂહની સમાન, કુરજના કેલેના ઢગલાની સમાન, સિ દુવારના કુલાની માળાના સમાન, શ્વેતઅશોક, તકરવીર, અથવા તબધુજીવન પુષ્પના રંગની સમાન શુકલેશ્યાને ૨ગ કહે છે.
અંકશંખ આદિના રંગની સમાન શુકલતેશ્યાને રંગ છે, એ પ્રકારે ભગવાનના | દ્વારા પ્રતિપાદન કરતાં શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે. હે ભગવન 'શું શુકલેશ્યા એવા પ્રકારની હોય છે ?
શ્રી ભગવાન ઉત્તર આપે છે હે ગૌતમ ! આ અર્થ સમર્થ નથી, અર્થાત યુક્તિ સંગત નથી, કેમકે શુકલહેશ્યા અંક અને શખ આદિની અપેક્ષાએ અતિશય ઈષ્ટ