________________
प्रमेयोधिनी का पद १७ सू० १७ लेश्यायाः वर्णनिरूपणम्
२३३ . पण्णता?' हे भदन्त ! नीललेश्या खलु कीदृशी वर्णेन प्रज्ञप्ता ? भगवानाह-गोयमा !' हे गौतम ! 'से जहाणामए भिगएइवा' तत-अथ यथानाम इति दृष्टान्ते भृङ्ग:-पक्ष्मलो. लघुपक्षिविशेषः कीटभृङ्गन्याये प्रसिद्धः न तु भ्रमरः तस्य वर्णइव नीलद्रव्यात्मिका लेश्या वर्णेन प्रज्ञता अथवा-'भिंगपत्तेइ वा' भृङ्गपत्रम्-तस्यैव पक्षिविशेषस्य भृङ्गस्य पत्रम्-पक्ष्म तस्य वर्णइव नीललेश्या वर्णन प्रज्ञप्ता 'चासेइवा' चापः, इति वा पक्षिविशेषः 'नीलकण्ठ' इति नाम्ना, प्रसिद्धः तस्य वर्ण इव नीललेश्या 'चासपिच्छएइ वा' चापपिच्छम् इति वा चापस्य-प्रागुक्तस्य पिच्छम्-तत्रम् तस्य वर्ण इव नीललेश्या वर्णेन प्रज्ञप्ता, 'मुए इवा' शुक इति वा-कीरः पक्षिविशेषस्तस्य वर्ण इव 'सुयपिच्छेइ वा' शुकपिच्छम्-शुकस्य-प्रामुक्तकीरस्य पक्षिविशेषस्य पिच्छम्-पतत्रम् तस्य वर्णइव 'सामाइ वा श्यामा इति ना-प्रियङ्गुः मुन्यन्नविशेषः तस्य वर्णइव 'वणराइ वा' वनरानि:-तमालादिवृक्षवनपत्तिस्तस्या वर्णइव वा 'उच्चंतएइ वा उच्चन्तकः-दन्तरागः तस्य वर्णइव 'पारेवयगीवाइ वा' पारावतग्रीवा इति वा पारावतस्यकपोतस्य ग्रीवा- गलप्रदेश स्तस्या वर्णइव वा 'मोरगीवाइ वा' मयूरग्रीवा इति वा-मयूरस्यग्रीवाया वर्णइव वा 'हलहरवमणेइ वा' हलधर स्प-बलदेवस्य वसनं-वस्त्रम् तस्य नीलवर्णइव 'अयसीकुसुमेइ वा' अतप्ती कुसुममिति वा-अतस्याः-'अलसी' इति भाषाप्रसिद्धायाः कुसुमम्-पुष्पम् तस्य नीलवर्ण इव 'वाणकुसुमेइ वा' वाणकुसुममिति वा-वाणस्य तन्नाम्ना प्रसिद्ध नीललेश्या वर्ण से किस प्रकार की कही है ?
भगवान्-हे गौतम ! जैसे कोई भृग नामक पक्षी हो, जो कीटभृग न्याय में प्रसिद्ध है, (यहां भृग का अर्थ भ्रमर नहीं समझना चाहिए) उसके वर्ण के समान नीललेश्या का वर्ण है । अथवा नीललेश्या उसी भृग नामक पक्षी के पंख के समान वर्ण वाली होती है। अथवा वह नीलकंठ नामक पक्षी के समान, नीलकंठ के पंख के समान, शुक (तोते) के लमान, शुक के पंख के समान, श्यामाक- प्रियंगु अथवा सांवां नामक धान्य के वर्ण के समान, वनराजि (वनपंक्ति) के समान, दन्तराग के समान, ककुतर की ग्रीवा के समान, मयूर की ग्रीवा के समान, चलदेव के वस्त्र के समान, अलसी के फूल के समान, बाण લેશ્યા વર્ણથી કેવા પ્રકારની રહી છે?
શ્રી ભગવાન-હે ગૌતમ! જેમ કેઈ ભગનામનું પક્ષી જે કીટ ભંગ ન્યાયમાં પ્રસિદ્ધ છે, અહી ભંગને અર્થ કામ ન સમજવું જોઈએ, એના વર્ણના સમાન નલલેશ્યાને ૨ગ છે, અથવા નીલલે એજ ભંગ નામના પક્ષીની પાંખના સમાનવ વાળી હોય છે. અથવા તે નીલકંઠ નામના પક્ષીની સમ ન, નીલકંઠની પાંખની સમાન, પોપટના સમાન, પિપટની પાંખના સમાન શ્યામક પ્રિયંગુ અથવા સામાનામના ધાન્યના રંગની સમાન, વનરાજિ (વનપંક્તિ)ના સમાન, દંતરાગના, સમાન, કબૂતની ડોકના સમાન, મેરની ગ્રીવાના સમાન, બલદેવના વસ્ત્રોની સમાન, અળસીનાકુલની સમાન, બાણુનામના વૃક્ષના કુલની સમાન,
मा ३०