________________
રહ
प्रमैयबोधिनी टीका पद १७ सू० १७ लैश्यायाः वर्णनिरूपणम् .. .. थासौ इन्द्रगोपश्चेति बालेन्द्रगोप:-प्रागुक्तकीटविशेषः बालः सद्योजातप्रायः तस्यात्यन्तरक्तताद् बाल इत्युक्तम् तस्य वर्ण इव वा, 'वालदिवायरेइ वा' बालदिवाकर इति वा-उदयकालिक सूर्य व वा 'संझारागेइ वा' सन्ध्याराग इति वा-सन्ध्यायाः-सूर्यास्तवेलाया रागः-रक्तिमा तस्य वर्ण इव वा 'गुंनद्धरागेइ वा' गुञ्जा रागः, इति वा-गुञ्जायाः-लोकप्रसिद्धायाः अर्द्धरांगःअर्द्ध भागस्य रागः रक्तिमा तस्य वर्णइव वा तेजोलेश्या वर्णेन प्रज्ञप्ता । तत्र गुञ्जाया अर्द्धमाति कृष्णमतोऽर्द्धग्रहणं कृतम्, 'जातिहिंगुलेइ वा जात्यहिङ्गुलक इति वा-जात्यः-प्रशस्तो हिगुलको जात्यहिगुलक स्तस्य वर्णइव वा 'पवालंकुरेइ वा' प्रवालाङ्कुर इति वा प्रवालस्यशिलादलविशेषस्याङ्कुरः प्रबालाङ्कुरः तस्य वर्णइव वा, प्रथममुद्गच्छत स्तस्यात्यन्तरक्तस्राव 'लक्खारसेइ वा' लाक्षारत इति वा-लाक्षाया:-अलक्तस्य रसो द्रव स्तस्य वर्ण इव वा, "लोहितक्खमणीइ चा' लोहिताक्षमणिरिति वा-लोहिताक्षनामा रत्नविशेपो मणिः तस्य वर्णइव वा "किमिरागकंवलेइ वा कृमिरागकम्बल इति वा-कृमिरागेण रक्तः कम्बलः कृमिरागकम्बल स्तस्य वर्णइव वा 'गयतालुएइ वा' गजतालु इति वा-करितालुनो वर्णइव वा 'चीणपिट्ठरासीइ वा' चीनपिष्टराशिरिति वा-चीनस्य-रक्तद्रव्यविशेषस्य पिष्टराशि स्तस्य वणेइव वा 'पारिजायकुसुमेइ वा' पारिजातकुसुममिति वा-पारिजातस्य-देववृक्षविशेषस्य कुसुमम-पुष्पम् तस्य वर्णन वा 'जासुमणकुमेह वा' जप कुमुममिति वा-जपा नाम प्रसिद्धवृक्षविशेषस्य कुसुमम्पुष्पं तस्य वर्ण इच वा 'किसुयपुप्फरासीइ वा किंशुकस्य-पलाशस्य पुष्पराशिरिति वा 'रत्तुप्पलेइ वा रक्लोत्पल मिति श-रक्तोत्पलस्य वर्णइव वा, "रत्तासोगेइ वा रक्ताशोक इति वा-रक्ताशोकस्य वर्णइव वा 'रत्तकणवीरएइ वा' रक्ताणवीर इति वा-रक्तस्य कणवीरस्य 'करवीर' डोकरि' भी कहते हैं । अथवा तेजोलेश्या का वर्ण बाल इन्द्रगोप के सदृश होता है, बाल इन्द्रगोप का वर्ण और अधिक लाल होता है। अथवा तेजोलेश्या, उदय होते समय के सूर्य के सामान लाल वर्ण की होती है अथवा संध्याराग (संध्या समय की लालिमा), गुंजा (चिरमी) के आधे लाल भाग उत्तम जाति के हिंगलू एवं मूंगे के समान, लाख के रस के समान, लोहिताक्ष मणि के समान, किरमिची रंग से रंगे हए कम्पल के समान, हाथी की तालू के समान, चीन नामक लाल द्रव्य के चूर्ण को राशि के समान, पारीजात के पुष्प के समान, जपाकुसुम के समान, किंशुक (पलाश-खाखरा) के फूल के समान, लाल कमल, लाल अशोक તેજલેશ્યાને રગ બાલગોપના સદશ હોય છે. બાલઈદ્રગોપને રંગ વધારે લાલ રંગના હોય છે. અથવા તે તેજલેશ્યા ઉદય થતા વખતના સૂર્યના સમાન લાલ રંગની હોય છે. અથવા સંધ્યારાગ (સંધ્યા સમયની લાર્લમા) શું જા (ચઠી)નો અડધ લાલભાગ ઉત્તમ જાતને હિંગળો તેમજ લાલરત્નના સમાન, લાખના રસની સમાન, લેહિતાક્ષમણિના સમાન કિરમજીરંગથી ૨ ગેલ કાંબળના સમાન, હાથીના તાળવાના સમાન, ચીન નામના લાલદ્રવ્યના ચૂર્ણની સમાન, પારિજાતનાં પુષ્પની સમાન, જપાકુસુમની સમાન, કિંશુક (ખાખરા)ને કુલની સમાન, લાલકમળની સમાન, લાલચશેક, લાલકણુના સમાન