________________
प्रबोधिनी टीका पद १७
१७ लैश्यायाः वर्णनिरूपणम्
२३९
एव भेदग्रहणं कृतम् तस्य वर्णइव वा पद्मलेश्या वर्णेन प्रज्ञप्ता इति सर्वत्रान्वयो द्रष्टव्यः, 'हाfers a ' हरिद्रा इति वा पिण्डीभूतहरिद्राया वर्ण इव वा 'हारिदगुलियाइ वा हरिद्रागुटिका इति वा - हरिद्रया निष्पादिता या गुटिका तस्या वर्ण इव वा, 'हालिदमेदेव घा' हरिद्रा भेद इति वा - हरिद्राया भेदो विदलनं तस्य वर्ण इवा वा, 'हरियाले वा' हरिताल इति वा- हरिताको नाम धातुविशेष स्तस्य वर्ण इव वा 'हरियालगुलियाइ वा' हरितालगुटिका इति वा - हरितालस्य - धातुविशेषस्य या गुटिका तस्या वर्ण इव वा, 'हरियालभेदेह वा' हरितालभेद इति वा - हरितालस्य भेद:- खण्डम् तस्य वर्ण इव वा, 'चिउरेह वा' विकुर इति वा - चिकुरो नाम पीतद्रव्यविशेष स्तस्य वर्ण इव वा, 'चिउररागेइ वा' चिकुरराग इति वा - चिकुरनाम पीतद्रव्यविशेषेण निष्पादितो वस्त्रादौ यो रागस्तस्य वर्ण इव वा, 'सुबनसिप्पीह वा' सुवर्णशुक्तिरिति वा - सुवर्णस्य या शुक्ति स्तस्या वर्ण इव वा 'वरकणगणिहसेइ वा ' वरकनकनिकष इति वा - वरं श्रेष्ठं यत् कनकं - हिरण्यं तस्य निकषः - कषपट्टके रेखात्मको वरकनकनिकष स्तस्य वर्ण इव वा, 'वरपुरिसबसणे वा' वरपुरुषवसन मिति वा - वरः - श्रेष्ठो यः पुरुष :- श्रीकृष्णस्तस्य यद् वसनं वस्त्रं वरपुरुषवसनं तस्य वर्ण इव वा, तस्य पीतवर्णत्वप्रसिद्धे', 'अल्लह कुसुमेइ वा' अल्लकी कुसुममिति वा - अल्लकी नामक वृक्षविशेषस्य कुसुमम्पुष्पं तस्य वर्णta वा. 'चंपयकुसुमेइ वा' चम्पककुसुममिति वा - सुवर्णचम्पकवृक्षविशेष पुष्पस्य वर्ण इव वा, 'कणियार कुसुमेइ वा' कर्णिकार कुसुममिति वा - कर्णिकारस्य - ( कनेर) इति भाषाप्रसिद्धस्य वृक्षविशेषस्य यत पुष्पं तस्य वर्ण इव वा, 'कुहंडयकुसुमेइ वा ' कूष्माण्डकाकुसुममिति वा - कूष्माण्डिकायाः पुष्पालिकाया ळताविशेषरूपाया यत् कुसुमं पुष्पं तस्यवर्ण इव वा 'सुवण्णजुहिया कुसुमेइ वा सुवर्णयूथिका कुसुममिति वा सुवर्णयूथिकायाःकही है। विदलन करने पर प्रकृष्ट वर्ण प्रतीत होता है, इस कारण भेद का ग्रहण किया है । अथवा पद्मलेश्या हलदी के पिंड समान, हलदी की गुटिका के समान, हलदी के टुकडे के समान, हडताल के समान, हडताल की गुटिका के समान, हडताल के टुकडे के समान चिकुर नाम पीत द्रव्य के समान, चिकुर से तैयार किए हुए रंग के समान, स्वर्ण की शुक्ति के समान, कसौटी पर बनी हुई स्वर्ण की रेखा के समान, वासुदेव के वस्त्र के समान, अल्लकी के पुष्प के समान, कूष्माण्ड (कोला) की लता के पुष्प के समान, स्वर्णजुही, सुहिरण्यका વાથી (તેડવાથી) ઉત્કૃષ્ટરગ પ્રતીત થાય છે. એ કારણે ભેદનુ ગ્રહણ કર્યું છે. અથવા પમલેશ્યા હળદરના ગાંઠીયાના સમાન, હળદરની ગેાટલીના સમાન, હળદરના કકડાની સમાન, હડતાલના સમાન, હડતાલની ગેાળીના સમાન, હડતાલના ટુકડાની સમાન, ચિકુર નામના પીળા દ્રવ્યની સમાન, ચિકુરમાંથી તૈયાર કરેલ ર'ગની સમાન, સેનાની છીપના સમાન, સેટી ઊપર પડેલી સેાનાની રેખાના સમાન, વાસુદેવના વસ્ત્રની સમાન, અલકના પુષ્પની સમાન, ચ’પાના પુષ્પની સમાન, કર્ણિકાના ફુલની સમાન કાળાની વેલના