________________
इति भाषाप्रसिद्धस्य वर्णइव वा, 'रत्तवंधुयजीवएइ वा' रक्तवन्धूकजीवक इति वा-रक्तवन्धकस्य पुष्पविशेषस्य वर्णइव वा, तेजोलेश्या वर्णेन प्रज्ञप्ता, भगवता एतावति प्रतिपादिते सति गौतमः पृच्छति-'भवे एयारूपे ?' हे भदन्त ! किं भवेत् तेजोलेश्या एतद्पा -शशरुधिरादिरूपा ? भगवानाइ-'गोयमा!' हे गौतम ! 'णो इणहे समढे' नायमर्थः समर्थः-युक्त्योपपना, स्व. यमेव तत्र हेतुमाह-'तेउलेस्साणं एत्तो इट्टतरिया चेय जाव मणामतरिया चेव वन्नेणं पण्णत्ता' तेजोलेश्या खलु इतः-शशरुधिरादितः इष्टतरिका चैव-अतिशयेन इष्टा इष्टतरिका अत्यन्तेष्टा इत्यर्थः, यावत्-कान्ततरिका चैव-कान्ततरा एव कान्ततरिका-अतिशयकमनीयेत्यर्थः प्रियतराचैव मनोज्ञतरा चैव मन आमतरा चैव वर्णेन प्रज्ञप्ता, गौतमः पृच्छति-'पम्हलेस्सा णं मंते ! केरिसिया वन्नेणं पण्णता?' हे भदन्त ! पदमलेश्या खलु कीदृशी वर्णेन प्रज्ञप्ता ? भगवानाह'गोयमा !' हे गौतम ! 'से जहा णामए चंपेइ वा' तत्-अथ यथानाम इति दृष्टान्ते चम्पक इति वा सामान्येन सुवर्णचम्पको नाम वृक्षविशेष स्तस्य वर्ण इव वा वर्णेन पद्मलेश्या प्रज्ञप्ता, 'चंपयछल्कीइ वा' चम्पकत्वग्वर्ण इति वा-सुवर्णचम्पकलचो वर्ण इव वा, 'चंपय भेरेइ या' चम्पकभेद इति वा-सुवर्णचम्पकस्य भेदो विदळनं विदकने प्रकृष्टवर्णसत्त्वात्, अत लाल कनेर के समान और लालबन्धु जीवक के समान वर्ण वाली होती है। __ भगवान् के द्वारा इतना कहने पर गौतमस्वामी पूछते हैं-क्या तेजोलेश्या ऐसी होती है ?
भगवान-गौतम ! यह बात नहीं, है, क्योंकि तेजोलेश्या शशक के रुधिर आदि से भी अत्यन्त इष्ट, अत्यन्त कमनीय, अत्यन्त मनोज्ञ और अत्यन्त मनआमतर वर्ण की अपेक्षा कही गई है। ____ गौतमस्वामी-हे भगवन् ! पद्मलेश्या वर्ण की अपेक्षा किस प्रकार की - कही गई है ?
भगवान-हे गौतम ! पद्मलेश्या स्वर्णचम्पा के फूल के समान कही गई है। चम्पक की त्वचा के समान कही, गई है, स्वर्ण चम्पक के भेद (विदलन) के समान અને લાલ બધુજીવકના સમાન રંગની હોય છે.
શ્રી ભગવાનના દ્વારા એટલું કહેતાં, શ્રી ગૌતમસ્વામી પૂછે છે–શું તેજલેશ્યા એવી हत्य छ ?
શ્રી ભગવાન-હે ગીતમ! એ વાત નથી, કેમકે તે વેશ્યા શશલાના લેહિ વિગેરેથી પણું અત્યન્ત ઈષ્ટ, અત્યન્ત કમનીય, અત્યન્તમનેઝ અને અત્યન્તમન આમતર રંગની અપેક્ષા કહેલી છે.
શ્રી ગૌતમસ્વામી-હે ભગવન | પમલેશ્યા વર્ણની અપેક્ષાએ કેવા પ્રકારની કહેલી છે ?
શ્રી ભગવાન્ હે ગૌતમ! પદુમલેશ્યા સુવર્ણચંપાના ફૂલની જેમ કહેલી છે, ચંપાની છાલની સમાન કહેલી છે, સવર્ણચંપાને ભેદ (વિદલન)ના સમાન કહી છે) વિદલન કર