________________
२०
नासूत्रे
वा शब्दस्तु उपमानान्तरसमुच्चायक इति, अग्रेऽपि 'अंजणेइ वा' अञ्जनम्- सौवीराजनमिति वा, अथवा अञ्जनम् - रत्न विशेष इति वा तत्सदृशी कृष्णद्रव्यात्मिका लेश्या 'खंजणे इवा' खज्ञ्जनं - दीपमल्लिकामल इति वा, अथवा स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवो मल इति वा 'गवलेइवा' गवळम् - महिपशुङ्गम् उपरितनत्वग्भागरहितमिति वा तत्रापि विशिष्टस्य कालिम्नो दर्शनात् ' गवल इवा' गवलकवृन्दमिति वा तत्सदृशी सा लेश्या इति वा, 'जंबूफलेइ वा जम्बूफलम् - प्रसिद्धमेव तदिव इति वा, 'अदारिद्वपुष्फे वा' आर्द्रारिष्ठकपुष्पम्आर्द्रम्-क्लिन्नम् अरिष्टकम् - फलविशेषः (रीठा) इति भाषा प्रसिद्धम् तदिव इति वा, 'परपुट्ठेइ वा' परपुष्टः - कोकिल इति वा, तत्सदृशी कृष्णद्रव्यात्मिका लेश्या इति भावः, 'भमरेइवा' भ्रमरः मधुकरइति वा तस्यापि विशिष्टस्य कालिम्नः प्रसिद्धत्वात् 'भमरावलीइ वा 'भ्रमशवलि:द्विरेफपक्तिरिति वा, 'गयकलभेइ वा' गजकलभः - हस्तिपोत इति वा, 'किण्ड के सरेइवा' कृष्णके योग्य द्रव्य समझना चाहिए क्योंकि उन्हीं में वर्णादि हो सकते हैं, कृष्ण द्रव्यों के निमित्त से उत्पन्न होने वाली भावरूप कृष्णलेश्या नहीं समझनी चाहिए, भावलेश्या में वर्ग आदि का होना संभव नहीं है । यहां इति शब्द के द्वारा उपमान भूत वस्तु के नाम की समाप्ति सूचित की गई है और 'वा' शब्द अन्य उपमाओं के समुच्चय के लिए प्रयुक्त हुआ है
अंजन अर्थात् आंखों में आंजने का सौवीरांजन आदि अथवा अंजन नामक रत्न भी लिया जा सकता है । कृष्ण द्रव्य लेश्या इनके जैसे वर्ण की होती है । दीपमल्लिका का मल अथवा गाडी का औगन । कृष्ण द्रव्यलेश्या इसके समान भी होती है । इसी प्रकार कृष्णलेश्या कज्जल, भैंस के सींग के भीतरी भाग, गवलक वृन्द, जामुन के फल, ताजा अरीठा, कोयल, भ्रमर (भौंरा), भ्रमरों की कतार, हाथी के बच्चे, कृष्ण केशर - कृष्ण बकुल या आकाश थिग्गल अर्थात् शरद् ऋतु के मेघों के बीच के आकाश खण्ड के समान होती है । मेघों के मध्यवर्ती વર્ણાદિ હાઈ શકે છે, કૃષ્ણ, દ્રવ્યેના નિમિત્તથી ઉત્પન્ન થનારી ભાવરૂપ કૃષ્ણુલેશ્યા સમજવી ન જોઇએ, કેમકે ભાવલેશ્યામા વધુ આદિત્તુ હાવુ. તે અસ લવિત છે. આહીં ઈતિ' શબ્દ દ્વારા ઉપમાન ભૂત વસ્તુના નામની સમાપ્તિ સૂચિત કરેલી છે અને વા શબ્દ અન્ય ઉપમાઓના સમુચ્ચયને માટે પ્રયુક્ત થયેલ છે.
અજન અર્થાત્ આંખામા આજવાનું સૌવીરાંજન આદિ અથવા અજન નામનુ‘ રત્ન પણુ લઈશકાય છે કૃષ્ણ દ્રશ્યલેશ્યા તેમના જેવા વની હૈાય છે. ખંજન અર્થાત્ દીપમલિક,નેામલ અથવા ગાડીની મળો (મેગન) કૃષ્ણદ્રશ્યલેશ્યા તેના સમાન પણ હાય છે. એ પ્રકારે મુશ્કેશ્યા કાજળ, ભેંસના સગડાના અદરતા ભાગ, ગવલકનૃત્ઝ, જા’બુફળ તાજા અરીઠા, કૈયલ ભ્રમર, ભમરાની કતાર, હાથીનુ બચ્ચું, કૃષ્ણકેસર-કૃષ્ણમકુલ અગર માકાશ થિંગ્ગલ અર્થાત્ શરદઋતુના મેધાની વચમાંના આકાશ ખડની સમાન હાય છે,