________________
२१९
प्रमेयबोधिनी टीका पद १७ सू० १६ लेश्यापरिणमननिरूपणम् तेजोले श्यां कृष्णलेश्यां नीललेश्या कापोतलेश्या पदर लेश्यां शुक्ललेश्यां प्राप्य ‘एवं पम्हटेस्सा कण्हलेस्सं नीललेस्सं काउलेसं तेउलेस्सं पप्प जाव भुजो मुज्जो परिणमइ ?' एवम्उक्तरीत्या पद्मलेश्या कृष्णलेश्यां नीललेश्यां कापोतलेश्यां तेजोलेश्यां शुक्ललेश्यां प्राप्य यावत् तद्रूपतया तद्वर्णतया तद्गन्धतया तद्र पतया तत्स्पर्शतया भूयो भूयः परिणमति ? भगवानाह-'इंदा, गोयमा!' हे गौतम ! हन्त-सत्यम् 'तं चेव' वच्चैव-पूर्वोक्तरीत्यैवावसेयम् तथा च प्रतिपादितम्, गौतमः पृच्छति-'से गुणं भंते ! मुक्कलेस्सा किण्हलेस्सं नीललेस्सं काउलेस्सं तेउलेस्सं पम्हलेस पप्प जाव भुजो भुज्जो परिणमइ ?' हे भदन्त ! तद-अथ नूनम्-किम् शुक्ललेश्या कृष्णलेश्यां नीललेश्यां कापोतलेश्यां तेजोलेश्यां पद्मटेश्यां प्राप्य यावत्-तद्पतया तद्वर्णतया तद्गन्धतया तद्रसतया तत्स्पर्शतया भूयो भूयः परिणमति ? भगवानाह-'हंता, गोयमा ! तं चेव' हे गौतम ! हन्त सत्यम् 'तं चेव' तचैव-पूर्वोक्तरीत्यैव शुक्ललेश्या कृष्णादिलेश्यां प्राप्य तदरूपादितया भूयो भूयः परिणमति तथा च तिर्यमनुष्याणां भवसंक्रमणे शेपकालं च लेश्या द्रव्यपरिणामः प्रतिपादितः, देव नैरयिकवृत्तीनी लेश्याद्रव्याणि भवक्षयपर्यन्त भवस्थितानि भवन्तीति भावः ॥ सू० १६॥
प्रथमं लेश्यापरिणामद्वारं समाप्तम् ॥ लेश्या, नीललेश्या, कापोतलेश्या, पन्नलेश्या और शुक्ललेश्या को प्राप्त होकर इसी प्रकार पद्मलेश्या, कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या और शुक्ललेश्या को प्राप्त होकर उनके स्वरूप में तथा उनके वर्ण, गंध, रस और स्पर्श के रूप में परिणत हो जाती है ?
भगवान्-हे गौतम ! सत्य है, ऐसा ही है जैसा कि उपर कहा गया है।
गौतमस्वामी-हे भगवन् ! शुक्ललेश्या क्या कृष्णलेश्या, नीललेश्या, कोपोतलेश्या, तेजोलेश्या और पद्मलेश्या को प्राप्त होकर यावत उनके स्वरूप में एवं उनके वर्ण, गंध, रस और स्पर्श के रूप में परिणत होती है ?
भगवान्-हे गौतम ! परिणत होती है। પદમલેશ્યા અને શુકલેશ્યાને પ્રાપ્ત થઈને એજ પ્રમાણે તેજલેશ્યા, કૃષ્ણલેશ્યા, નીલલેશ્યા, કાપેતલેશ્યા, પલેશ્યા અને શુકલેશ્યાને પ્રાપ્ત થઈને એજ પ્રકારે પમલેશ્યા, કૃણલેશ્યા, નીલેશ્યા, કાપતલેશ્યા તેજલેશ્યા અને શુકલેશ્યાને પ્રાપ્ત થઈને તેમના સ્વરૂપમાં ५रित २७ तय छ १ .
શ્રી ભગવાન -હે ગૌતમ! સત્ય છે. એ એમ જ છે, કે જેવું ઉપર કહેલું છે.
શ્રી ગૌતમસ્વામી-હે ભગવન ' શુકલેશ્યા શુ કૃષ્ણલેશ્યા, નીલેશ્યા, કાપતલેશ્યા, તેલેશ્યા અને પદ્મલેશ્યાને પ્રાપ્ત થઈને યાવત તેમના સ્વરૂપમાં તેમજ તેમના વર્ણગંધ-રસ અને સ્પર્શને રૂપમાં પરિણત થાય છે?
શ્રી ભગવાન-હી, ગૌતમ! પરિણત થાય છે.