________________
प्रमेयबोधिनी टीका पद १७ सू० १४ नैरयिकावधिज्ञेयक्षेत्रपरिमाणनिरूपणम् केत निरीक्षेत 'तएणं से पुरिसे धरणितलगयं पुरिसं पणि हाय सव्यओ समंता समभिलोएमाणे समभिलोएमाणे बहुतरागं खेत्तं जाणइ जाव विसुद्धतरागं खेत्तं पासइ' ततः खलु स पुरुषो धरणितलगतं पुरुष प्रणिधाय-अपेक्ष्य सर्वतः समन्तात् सममिलोकमानः सममिलोकमानो बहुतरं क्षेत्र जानाति यावत्-बहुतर क्षेत्रं पश्यति, दुरतरं क्षेत्रं जानाति पश्यति वितिभिरतरं क्षेत्र जानाति पश्यति विशुद्धनरं क्षेत्रं जानाति विशुद्धतर क्षेत्र पश्यति, प्रकृतमुपसंहरबाह'से तेणटेणं गोवमा ! एवं वुच्चइ-नीललेस्से नेरइए कण्हलेस्सं जाव विसुद्धतरागं खेत्तं पासइ' हे गौतम ! तत्-अथ तेनार्थेन एवम्-उक्तरीत्या उच्यते-नीललेश्यो नैरयिक ः कृष्णलेश्यं यावद् नैरपिकं प्रणिधाय-अपेक्ष्य बहुतरं क्षेत्रं जानाति पश्यति, दुरतरं क्षेत्रं जानाति पश्यति, वितिमिरतरं क्षेत्रं जानाति पश्यति विशुद्धतरं क्षेत्रं जानाति पश्यतीति, अत्र पर्वतस्थाने उपरितनी तृतीया पृथिवी वालुकाप्रमा, अति विशुद्धा च स्वयोग्यतानुसारेण नीलछेश्या, धरणितलस्थाने, अधस्तनी कृष्णलेश्या, चक्षुः स्थानेऽवधिज्ञानमित्यवसे यम् । अथ कापोतलेश्य नैरयिकमधिकृत्य प्ररूपयितुमाह-'काउलेस्सेणं भंते ! नेरइए नीललेस्सं नेरइयं पणिहाय ओहिणा सव्वओ समंता समभिलोएमाणे समभिलोएमाणे केवइयं खेत्तं जाणा पासइ ?' हे भदन्त ! कापोतलेश्यः खलु नैरयिको नीलछेश्यं नैरयिकं प्रणिधाय-अपेक्ष्य अवधिना अवधिज्ञानेन सर्वतः-सर्वदिक्षु, समन्तात्-सर्वविदिक्षु समभिलोकमानः सममिलोकमानः अपेक्षा सभी दिशाओं और विदिशाओं में बहुत क्षेत्र को जानता-देखता है, दूरतर क्षेत्र को जानता-देखता है, वितिमिरतर क्षेत्र को जानता-देखता है. विशुद्धतर क्षेत्र को जानता-देखता है, इस कारण हे गौतम ! ऐसा कहा जाता है कि नीललेश्या वाला नारक कृष्णलेश्या वाले नारक की अपेक्षा अधिकतर दूरतर, वितिमिरतर और विशुद्धतर क्षेत्र को जानता-देखता है।
यहां पर्वत की जगह ऊपर वाली तीसरी पृथ्वी समझना चाहिए और अपनी योग्यता के अनुसार अतिविशुद्ध नीललेश्या समझनी चाहिए, भूमितल के स्थान में नीचे वाली कृष्णलेश्या है और चक्षु की जगह अवधि ज्ञानसमझना चाहिए।
गौतमस्वामी-हे भगवन् ! कापोतलेश्या वाला कोई नारक नीललेश्या બધી દિશાઓ અને વિદિશાઓમા બહુતર ક્ષેત્રને જાણે–દેખે છે, દૂરતર ક્ષેત્રને જાણે-હેબે છે. વિતિમિરતર ક્ષેત્રને જાણે-દેખે છે. વિશુદ્ધતર ક્ષેત્રને જાણે-ખે છે. એ કારણે છે ગૌતમ ! એવું કહેવાય છે કે, નીલલેશ્યાવાળા નારક કૃષ્ણલેશ્યાવાળા નારકની અપેક્ષાએ અધિસ્તર, દાતર, વિતિમિરત અને વિશુદ્ધતર ક્ષેત્રને જાણે છે દેખે છે.
અહીં પર્વતની જગ્યાએ ઊપરવાળી ત્રીજી પૃથ્વી, સમજવી જોઈએ અને પિતાની યોગ્યતાનુસાર અતિવિશુદ્ધ નલલેશ્યા સમજવી જોઈએ. ભૂમિતલના સ્થાનમાં નીચેવાળા કૃષ્ણલેશ્યા છે અને ચક્ષુની જગ્યાએ અવધિજ્ઞાન સમજવું જોઈએ.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! કાતિલેશ્યાવાળે કઈ નારક નીલલેશ્યાવાળા નારકની