________________
प्रमेयबोधिनी टीका पद १७ सू० १४ नैरयिकावधिज्ञेयक्षेत्रपरिमाण निरूपणम् १९९ पणिहाय सवओ समंता समभिलोएमाणे बहुतरागं खेत्तं जाणइ, बहुतरागं खेत्तं पासइ जाब वितिमिरतरागं पासई ततः खलु स पुरुषः पर्वतगतं धरणितलगतश्च पुरुपं प्रणिधाय अपेक्ष्य-तदुभयापेक्षयेत्यर्थः, सर्वतः सर्वदिक्षु, समन्तात्-सर्वविदिक्षु समभिलोकमानो बहुतरं क्षेत्रं जानाति, बहुतरं क्षेत्रं पश्पति यावत्-दरतरं क्षेत्रं जानाति पश्यति वितिमिरतरं क्षेत्रं जानाति पश्यति, प्रकृतमुपसंहरनाह-'से तेणढेणं गोयमा ! एवं वुच्चइ-फाउलेस्से णं नेरइए नीलले नेरइयं पणिहाय तं चेव जाव वितिमिरतरगं खेतं पासइ' हे गौतम ! तत्-अथ तेनार्थेन एवम्-उक्तरीत्या उच्यते-कापोत लेश्यः खल्लु नैरयिको नीललेश्यं नैरयिकं प्रणिधाय-अपेक्ष्य तच्चैव-पूर्वोक्तरीत्यैत्र यावद्-बहुतरं क्षेत्रं जानाति पश्यति, दूरतरं क्षेत्रं जानाति पश्यति, वितिमिरतरं क्षेत्रं जानाति पश्यवि रिशुद्धतरं क्षेत्रं जानाति पश्यति तथा च यथा पर्वतस्योपरि वृक्षमारूढः सन् सर्वतः समन्तात् अवलोकमानो बहुतरं पश्यति स्फुटतरञ्च पश्यति तथैव कापोतलेश्यो नैरयिक नीललेश्यनैरयिकान्तरापेक्षया प्रभूततरं क्षेत्रमवधिज्ञानेन जानाति पश्यति स्फुटतरश्च जानाति पश्यतीति भावः, अन वृक्षस्थाने कापोतलेश्या, पर्वतस्थाने उपरितनी पृथिवी, नीललेश्या च तृतीया पृथिवी चक्षुः स्थाने चावधिज्ञानमित्यवसेयम् ।। सू०१४ ॥ स्थित पुरुष की अपेक्षा सघ दिशाओं एवं विदिशाओं में देखता हुआ बहुतर क्षेत्र को जानता-देखता है, दूरतर क्षेत्र को जानता-देखता है, वितिमिरतर विशुद्धतर जानता-देखता है, इसी प्रकार कापोतलेश्या वाला नारक नीललेश्या की अपेक्षा बहतर दूरतर यावत् विशुद्धतर जानता-देखता है। इस हेतु से हे गौतम ! ऐसा कहा गया है कि कापोतलेश्या वाला नारक नीललेश्या वाले नारक की अपेक्षा यावत् विशुद्धतर जानता-देखता है।
तात्पर्य यह है कि जैसे पर्वत के ऊपर पेड पर चढा हुआ मनुष्य सभी-ओर देखे तो यहत दूरतक और स्पष्टतर देखता है, इसी प्रकार कापोतलेश्या वाला नारक नीललेश्या वाले दूसरे नारक की अपेक्षा बहुत क्षेत्र को अवधि द्वारा जानता-देखता है, अतीव स्फुट जानता-देखता है। यहां वृक्ष के स्थान पर અપેક્ષાએ બધી દિશાઓ તેમજ વિદિશાઓમાં બહેતર ક્ષેત્રને જાણે–દેખે છે, દરતર ક્ષેત્રને જાણે–દેખે છે. વિતિમિરતર, વિશુદ્ધતર જાણે–દેખે છે, એજ પ્રકારે કાતિલેશ્યાવાળા નારક નીલલેશ્યાની અપેક્ષાએ બહુતર, દૂરતર યાવત્ વિશુદ્ધતર જાણે છે. એ હેતુથી હે ગૌતમ! એમ કહેવાય છે કે કાપેતલેશ્યાવાળા નારક નીલલેશ્યાવાળા નારકની અપેક્ષાએ યાવત विशुद्धत२ गो-हे .
તાત્પર્ય એ છે કે પર્વત ઊપરના ઝાડ પર ચઢેલે મનુષ્ય બધી બાજુ જે તે ઘણે દૂર સુધી અને સ્પષ્ટપણે દેખે છે, એજ પ્રકારે કપિલેશ્યાવાળા નારક નીલેશ્યાવાળા બીજા નારકની અપેક્ષાએ ઘણા ક્ષેત્રને અવધિ દ્વારા જાણે-દેખે છે, અતીવક્ટ જાણે
-
-
-
-