________________
-
---
-
--
२०४
सोपनाले “यव्वं जाव चउहि' द्वयोनियो भवन् आभिनिवोधिकज्ञाने, एवं श्रुतज्ञाने, पूर्वोक्तरीत्या यथैव कृष्णलेश्यानां प्रतिपादितं तथैव भणितव्यम्, यावत्-त्रिषु ज्ञानेषु चतुर्पु ज्ञानेषु योध्यम्, किन्तु-नवरम्-'एगंमि नाणे होज्जा' एकस्मिन् ज्ञाने भवेत् शुक्ललेश्यः, कस्मिन् ? इत्याकाङ्क्षायामाह-“एगंमि केवलनाणे होज्जा' एकस्मिन केवलज्ञाने शुक्ल छेश्यो भवेत्, तथा
च शुक्ललेश्यायामेव केवलज्ञानं भवति न लेश्यान्तरे अतः शेपलेश्येभ्यः शुक्ललेश्यस्य विशेषो'बोध्यः, इति प्रज्ञापनायां भगवत्यां लेश्यापदे तृतीय उद्देशकः समाप्तः ॥ २० १५॥ इतिश्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभापाकलित-ललितकलापालापकप्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य-पदविभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारी ... जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-व्रतिविरचितायां ' श्री प्रज्ञापनासूत्रस्य प्रमेयवोधिन्याख्यायां व्याख्यायां
सप्तदशे लेश्यापदे तृतीय उद्देशकः समाप्तः ॥३॥ कृष्णलेश्या में कही है, वही यहां समझ लेना चाहिए, यावत् तीन और चार ज्ञानों में भी होता है । यहां विशेष वक्तव्य यह है कि शुक्ललेश्या वाला जीव 'एक ज्ञान में भी होता है । एक ज्ञान में हो तो केवलज्ञान में होता है। केवल ज्ञान शुक्ललेझ्या में ही होता है, अन्य किसी लेश्या में नहीं । यह अन्य लेश्या. वालों से शुक्ललेश्यावाले की विशेषता है।
श्री जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलाल व्रतिविरचित । ।
प्रज्ञापना सूत्र की प्रमेयबोधिनी व्याख्या में
॥ लेश्यापद का तृतीय उद्देशक समाप्त ॥ તે જ આહી સમજી લેવી જોઈએ. યાવત્ ત્રણ અને ચાર જ્ઞાનમાં પણ હોય છે. અહીં વિશેષ વક્તવ્ય એ છે કે-શુકલેશ્યા વાળાજીવ એક જ્ઞાન માં પણ હોય છે. એક જ્ઞાનમાં હોય તે કેવળજ્ઞાનમાં હોય છે. કેવળજ્ઞાન ચકલલેશ્યામાં જ હોય છે, બીજી કોઈ લેશ્યાવાળામાં નથી. આ અન્ય વેશ્યાવાળાથી શુકલેશ્યાવાળાની વિશેષતા છે.
શ્રી જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્ય શ્રી ઘાસીલાલ વ્રતિ વિરચિત પ્રજ્ઞાપના સૂત્રની પ્રમેયબેધિની વ્યાખ્યાના સત્તરમા લેશ્યા પાને ,,
ત્રીજે ઉદ્દેશક સમાપ્ત ૩
卐