________________
२००
॥ लेश्याश्रयज्ञान वक्तव्यता ॥ मूलम्-कण्हलेस्से गं भंते ! जीवे कइसु नाणेसु होजा ? गोयमा! दोसु वा तिसु वा चउसु वा नाणेसु होजा, दोसु होमाणे आभिणिबोहियसुयनाणे होजा, तिसु होमाणे आभिणियोहियसुयनाण ओहिनाणेसु होज्जा, अहवा तिसु होमाणे आभिणिबोहिय सुयनाण मणपजवनाणेसु होजा, चउसु होमाणे आभिणिवोहिय सुयओहिमणपज्जवनाणेसु होजा, एवं जाव पम्हलेस्से, सुक्कलेस्से णं भंते ! जीवे कइसु नाणेसु होजा ? गोयमा । दोसु वा लिसु वा चउसु वा होज्जा, दोसु होमाणे आभिणिवोहियनाण एवं जहेव कण्हलेस्साणं तहेव भाणियध्वं जाव चउहिं एगसि नाणे होजा, एगसि केवलनाणे होजा ।सू० १५॥
॥ पण्णवणाए भगवईए लेस्सापए तइओ उद्देसओ समत्तो । . छाया-कृष्णलेश्यः खलु भदन्त ! जीवः कतिषु ज्ञानेषु भवेत् ! गौतम ! द्वयोवा त्रिपुवा चतुर्पु वा ज्ञानेषु भवेत्. द्वयो भवन् आभिनिवोधिकश्रुतज्ञानयो भवेत्, त्रिषु भवन् आभिनियोधिक श्रुतज्ञानावधिज्ञानेषु भवेत्, अथवा त्रिषु भवन् आभिनिबोधिकश्रुतज्ञान कापोतलेश्या, पर्वत के स्थान पर ऊपर वाली पृथ्वी और चक्षु के स्थान पर अवधि समझना चाहिए ।।सू० १४॥
लेश्याश्रय ज्ञान की वक्तव्यता शब्दार्थ (कण्हलेस्से णं भंते ! जीवे कइसु नाणेसु होजा?) हे भगवन् ! कृष्णलेश्या वाला जीव कितने ज्ञानों में होता है ? (गोयमा! दोसु वा तिसु वा चउसु वा नाणेसु होजा) हे गौतम ! दो, तीन अथवा चार ज्ञानों में होता है (दोसु होमाणे आभिणिवोहियसुयणाणे होजा) दो में हो तो आभिनिबोधिक और श्रतज्ञान में होता है (तिस्तु होमाणे आभिणियोहियसुयनाण. દેખે છે. અહી વૃક્ષના સ્થાન પર કાપતલેશ્યા, પર્વતના સ્થાને ઊપરવાળી પૃથ્વી અને ચક્ષુના સ્થાને અવધિ સમજવી જોઈએ. સૂટ ૧૪ છે
લેશ્યાશ્રય જ્ઞાનની વક્તવ્યતા शहाथ-(कण्हलेस्सेणं भंते ! जीवे कइसु नाणेसु होज्जा ) मापन् ! युवेश्यावाणा टामाहा ? (गोयमा | दोसु वा तिस वा, चउसु वा नाणेसु होज्जा) भातमा २, ३ मा यार ज्ञानामा हाय छ (दोसु होमाणे आभिणिवोहियसुयनाणे) मे भी सोनार मालिनीमा भने श्रुतज्ञानभां थाय छे (तिसु होमाणे आभिणियोहियसुयनाणीहि