________________
प्रमैयबोधिनी टीका पद १७ स्.० १४ नैरयिकावधिज्ञेयक्षेत्रपरिमाणनिरूपणम् पासइ' हे गौतम ! तत्-अथ तेनार्थेन एवम्-उक्तरीत्या उच्यते-कृष्णलेश्यः खलु नैरयिको यावत्-कृष्णलेश्य नैरयिकान्तरापेक्षया अवधिज्ञानेन नो बहुक्षेत्र जानाति, नो बहुक्षेत्रं पश्यति नो दूरं क्षेत्रं जानाति, नो दूरं क्षेत्रं पश्यति अपितु इत्यरमेव क्षेत्रं जानाति, इखरमेव क्षेत्रं पश्यति । अथ नी उलेश्य नैरयिकमधिकृत्य पृच्छति-नीललेस्से णं भंते ! नेरइए कण्हलेस्सं नेरइयं पणिहाय ओहिणा सवओ समंता समभिगोएमाणे समभिलोएमाणे केवइयं खेत्तं जाणइ केवइयं खेत्तं पासइ ?' हे भदन्त ! नीललेश्यः खलु नै(यिकः कृष्णलेश्य नैरयिक प्रणिधाय-अपेक्ष्य कृष्णलेश्य नैरयिकान्तरापेक्षया अवधिज्ञानेन सर्वतः-सर्वदिक्षु, समन्तात्सर्वविदिक्षु सममिलोकमानः समभिलोकमानः पौनः पुन्येन निरीक्षमाणः कियत् क्षेत्रं जानाति ? कियत्क्षेत्रं पश्यति ? भगवानाह-'गोयमा !' हे गौतम ! 'बहुतरगं खेत्तं जाणइ, बहुतरगं खेत्तं पासई' बहुतरक क्षेत्रं जानाति, बहुतरकं क्षेत्रं पश्यति, 'स्तरखेतं जाणइ, दुग्तरखेत्तं पासई' दूरतर क्षेत्रं जानाति, दूरतरक्षेत्रं पश्यति, 'वितिमिरतरगं खेत्तं जाणइ वितिमिरतरगं खेत्तं पासई' वितिमिरतरकं क्षेत्रम्-विगतं तिमिरं-तिमिरजन्यभ्रमो यत्र तद् वितिमिरर अतिशयेन वितिमिरमिति वितिमिरतरकम तथाविधं क्षेत्रं जानाति, वितिमिरतरक क्षेत्रं पश्यति, अतएव 'विसु द्धतरगं खेले जाणइ विसुद्धतरगं खेत्तं पासई' विशुद्धतरम्-निर्मलतरं क्षेत्रं जानाति, कृष्ण लेश्या वाले नारक की अपेक्षा बहुत अधिक क्षेत्र को नहीं जानता-देखता बहुन दूर क्षेत्र को नहीं जानता-देखना अपितु अधिक जाने देखे तो कुछ ही अधिक क्षेत्र को जानता-देखता है।
अय नीललेश्या वाले नारक को लेकर प्रश्न किया जाता है, गौतमस्शमी-हे भगवन् नीललेश्या वाला नारक कृष्णलेश्या वाले नारक की अपेक्षा सभी दिशाओं और विदिशाओं में अवधि के द्वारा देखता हुआ कितने क्षेत्रको जानता-देखता है ?
भगवान्-हे गौतम ! बहुतर क्षेत्र को जानता है, हुतर क्षेत्र को देखता है दूरतर क्षेत्र को जानता है, दूरतर क्षेत्र को देखता है। वितिमिरतर अर्थात् अतीव निर्मल क्षेत्र को जानता-देखता है, विशुद्धतर क्षेत्र को जानता-देखता નારકની અપેક્ષાએ ઘણું વધારે ક્ષેત્રને નથી જાણતા કે દેખતા, ઘણાં દર ક્ષેત્રને નથી જાણતા કે દેખતા, પણ જાણે દેખે તે કઈક વધારે ક્ષેત્રને જાણે દેખે છે.
હવે નૌલલેશ્યાવાળા નારકોને લઈને પ્રશ્ન કરાય છે
શ્રી ગૌતમસ્વામી-હે - ભગવદ્ ! નીલેશ્યાવાળા નારક, કૃષ્ણલેશ્યાવળા નારકની અપેક્ષાએ, બધી દિશાઓમાં અને વિદિશાઓમાં અવધિના દ્વારા જોતાં કેટલા ક્ષેત્રને જાણે દેખે છે? " શ્રી ભગવાન-હે ગૌતમ ઘણુ બધા ક્ષેત્રને જાણે છે, ઘણા બધા ક્ષેત્રને દેખે છે, દૂરતર ક્ષેત્રને જાણે છે, દૂરતર ક્ષેત્રને દેખે છે. વિનિમિતર અર્થાત અવ નિર્મળ