________________
प्रमेयबोधिनी टीका पद १७ सू० १४ नैरयिकावधिज्ञेयक्षेत्रपरिमाणनिरूपणम् _____ १९३ लेश्यनैरयिको जघन्येन सार्द्धगव्यूतम् उत्कृष्टेन किश्चिदून गमृतद्वयम्, इत्येवं ततो द्विगुणत्रिगुणाधिकक्षेत्रसंभवात् प्रकृते दोपः स्यादिति, अथ समानपृथिवीकपर कृष्णलेश्य नैरयिका. पेक्षयाऽतिविशुद्धोऽपि कश्चित् कृष्णलेश्यो नैरयिको यथा किञ्चिदेवाधिकं पश्यति नातिप्रभूतं तथा दृष्टान्तेनोपपादयितुमाह-'से केण टेणं भंते ! एवं बुच्चइ-कण्हलेस्से गं नेरइए तंव जाव इत्तरियमेव खेत्तं पासइ ?' हे भदन्त ! तत्-अथ केनार्थेन कथं तावत्, एवम्उक्तरीत्या उच्यते यत्-कृष्णलेश्यः खलु नैरयिका-तच्चैव-पूर्वोक्तरीत्यैव यावत्-कृष्णलेश्य नैरयिकान्तरापेक्षया नो बहुक्षेत्र जानाति, नो बहुक्षेत्रं पश्यति नो दूरं क्षेत्रं जानाति, नो दरं क्षेत्रं पश्यति अपितु इत्वरमेव क्षेत्रं जानाति इखरमेव क्षेत्रं पश्यतीति ? भगवानाह-'गोयमा !! हे गौतम ! 'से जहा नामए केइ पुरिसे बहुसमरमणिउसि भूमिभागंसि ठिच्चा सव्वओ समंता सममिलोएज्जा' तत्-अथ यथा नाम इति दृष्टान्ते कश्चित् पुरुपो बहुसमरणीये भूमिभागे स्थित्वा सर्वतः-सर्वदिक्षु, समन्तात्-सर्वविदिक्षु समभिलोकेत-निरीक्षेत, 'तएणं से वाला नारक जघन्य एक गाउ और उत्कृष्ट डेढ गाउ जानता है और पांचवीं पृथ्वी घाला कृष्णलेश्यावान् नारक जघन्य डेढ गाउ और उत्कृष्ट किंचित् न्यून दो गाउ । इस प्रकार दुगुना तिगुना अधिक क्षेत्र होने के कारण दोष आएगा।
अब उदाहरण पूर्वक यह बतलाते हैं कि एक ही किसी पृथ्वी के परमकृष्ण लेश्या वाले नारक की अपेक्षा अतिविशुद्ध कृष्णलेश्या वाला भी दुसरा उसी पृथ्वोवाला नारक कुछ ही अधिक जानता है। उनके अवधि से जानने में पहुत ज्यादा अन्तर नहीं होता।
गौतमस्वामी-हे भगवन् ! एक कृष्णलेश्या वाला नारक कृष्णलेश्या वाले दूसरे नारक की अपेक्षा बहुत अधिक क्षेत्र को नहीं जानता, बहुत अधिक क्षेत्र को नहीं देखता, यहत दर क्षेत्र को नहीं जानता, देखता, कुछ ही अधिक क्षेत्र को जानता है, कुछ ही अधिक क्षेत्र को देखता है, ऐसा कहने का क्या कारण है? વાળા નારક જવન્ય એક ગાઉ અને ઉત્કૃષ્ટ દેઢ ગાઉ જાણે છે અને સાતમી પૃથ્વીના કૃષ્ણલેશ્યાવાન નારક જઘન્ય દેઢ ગાઉ અને ઉત્કૃષ્ટ કાંઈક ઓછા બે ગાઉ. એ પ્રકારે બમણા ત્રણગણું અધિક ક્ષેત્ર હોવાને કારણે દેષ આવશે.
હવે ઉદાહરણ પૂર્વક એ બતાવે છે કે એક જ કે પૃથ્વીના પરમ કૃષ્ણલેશ્યાવાળા નારકની અપેક્ષાએ અતિવિશુદ્ધ કૃષ્ણલેશ્યાવાળા પણ બીજા તેજપૃથ્વીવાળા નારક કાંઈક જ અધિક જાણે છે. તેઓને અવધિથી જાણવામાં ઘણું મેટું અન્તર નથી હોતું–
શ્રી ગૌતમસ્વામી–હે ભગવન્! એક કૃષ્ણલેશ્યાવાળા નારક કૃષ્ણલેશ્યાવાળા બીજા નારકની અપેક્ષાએ ઘણું વધારે ક્ષેત્રને નથી જાણતા, ઘણું વધારે ક્ષેત્રને નથી દેખતા, ઘણું દૂર ક્ષેત્રને નથી જાણતા કે દેખતા, કાંઇક જ અધિક ક્ષેત્રને જાણે છે, કાંઈક જ અધિક ક્ષેત્રને દેખે છે, એમ કહેવાનું શું કારણ છે ?