________________
प्रमैयबोधिनी टीका पद १७ सू० १० नैरयिकादि सलेश्याल्पवहुत्वनिरूपणम् १०९ पेक्षया कापोतलेश्या गर्भव्युकान्तिकपञ्चेन्द्रियतिर्यग्योनिकाः संख्येयगुगा भवन्तीत्यवसेयः, तावतामेव कापोतलेश्यावतां तेषां केवलवेदसोलभ्यमानत्वात्, ‘एवं तिरिक्खजोणिणीणवि' एवम्-तिर्यग्योनिकानां कृष्णले ज्यादीनामिः तिर्यग्योनिकीनामपि तासामल्पबहुत्वमवसेयम्, गौतमः पृच्छति-"एएसिणं भंते ! गमाकतियपंचेदियतिरिक्खजोणियाणं संमुच्छिम पंचेंदियतिरिक्खजोणियाणय कण्हलेस्साणं जाव मुक्कलेस्साण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु गर्भव्युत्क्रातिकपञ्चेन्द्रिय'तिर्यग्योनिकानां संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकानाश्च कृष्णलेश्यानां यावत्-नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्लले यानाश्च मध्ये कतरे कतरेभ्योऽल्पा वा वहुका वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाइ-गोयमा ! हे गौतम ! 'सवत्थोवा गमवकं तियपंचेंदियतिरिक्खजोणिया सुक्कलेस्सा' सर्वस्तोकाः गर्भव्युत्क्रा. न्तिकपञ्चेन्द्रियतिर्यग्योनिकाः शुक्ललेश्या भवन्ति, तदपेक्षया-'पम्हलेस्सा संखेज्जगुणा' पद्मलेश्याः संख्येयगुणा भवन्ति तदपेक्षया-'तेरलेस्सा संखेज्जगुणा' तेजोलेश्याः संख्येन्द्रिय तिर्यचों के अल्पबहुत्व में इतनी विशेषता है कि यहां कापोतलेल्या वाले संख्यातगुणे होते हैं, क्योंकि केवलज्ञानियों ने अपने ज्ञान में संख्यातगुणा जीव ही कापोतलेश्या वाले देखे हैं। ___ कृष्णलेश्या आदि वाले तिर्यचों के समान तिर्यंचनियों का भी अल्पचहत्व समझना चाहिए।
गौतमस्वारी-हे भगवन् ! कृष्णलेश्या वाले नीललेश्या वाले, कापोतलेश्या वाले, तेजोलेश्या वाले, पद्मलेश्या वाले और शुक्ललेश्या वाले गर्भज पंचेन्द्रिय तिर्यचों और संमृर्छिम पंचेन्द्रिय तिर्यचों में कौन किससे अल्प, बहत. तल्य अथवा विशेषाधिक हैं ?
भगवान्-हे गौतम ! शुक्ललेश्या वाले गर्भज पंचेन्द्रिय तिर्य च सबसे कम हैं । उनकी अपेक्षा पालेश्या वाले संख्यातगुणा हैं, पालेश्या वालों की अपेक्षा અધિકત્વમાં એટલી વિશેષતા છે કે કપિલેશ્યાવાળા સંખ્યાતગણું હોય છે, કેમકે કેવલજ્ઞાનીઓએ પિતાના જ્ઞાનમાં સંખ્યાતગણ જીવ જ કાપલેશ્યાવાળા જોયા છે.
કયુલેશ્યા આદિવાળા તિયચેની સમાન તિર્યંચનિયાનું પણ અલ્પબહત્વ સમજવું જોઈએ.
श्री गौतमस्वाभी-3 लावन् ! वेश्यावाणा, नीलेश्या, पातश्यापा, તેજલેશ્વાવાળ, પદ્મશ્યાવાળા અને શુકલેશ્યાવાળા, ગર્ભજ પંચેન્દ્રિય તિર્યમાં અને સમૃમિ પચેન્દ્રિય તિર્યમાં કેણ તેનાથી અલપ-અધિક-તુલ્ય અથવા વિશેષાધિક છે?
શ્રી ભગવાન કે ગૌતમ ! શુકલેશ્યાવાળા ગર્ભજ પંચેન્દ્રિય તિર્યંચ બધાથી ઓછા છે. તેમની અપેક્ષાએ પલેશ્યાવાળા સંખ્યાતગણી છે, પમલેશ્યાવાળાઓની