________________
प्रमैयबोधिनी टीका पद १७ सू० ११ मनुष्यादि सलेश्याल्पवहुत्वनिरूपणम् १२३ संख्येयगुणाः, तेजोलेश्या देव्यः संख्येयगुणाः, एतेषां भदन्त ! भवनवासिनां देवानी कृष्णलेश्यानां यावत् तेजोलेश्यानां च कतरे कतरेभ्योऽल्पा वा बहुका वो तुल्या वा विशेपाधिका वा ? गौतम ! सर्वस्तोका भवनवासिनो देवा स्तेजोलेश्याः, कापोतलेश्या असंख्येयगुणाः, नीललेश्या विशेपाधिकाः, कृष्णश्या विशेपाधिकाः, एतासां खलु भदन्त ! भवनवासिनीनां कृष्णलेश्यानां यावत् तेजोले इयानां कतराः कतराभ्योऽल्पां वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! एवञ्चैव, एतेपां खलु भदन्त ! भवनवासिनां देवानां संखेजगुणा) तेजोलेश्या वाले देव संख्यातगुणा हैं (तेउलेस्साओ देवीओ संखेजगुणाओ) तेजोलेश्या वाली देवियां संख्यालगुणी हैं।
(एएसिणं भंते ! भवणवालीणं देवाणं कण्हलेस्साणं जाव तेउलेस्साण य) हे भगवन् ! इन कृष्णलेश्यानाले थावत् तेजोलेश्या वाले भवनवासी देवों में (कयरे कररेहितो अप्पा बा, बहुया वा, तुल्ला वा विलेलाहिया वा ?) कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं (गोयमा ! सव्वत्थोवा भवणचासी देवा तेउलेस्सा) हे गौतम! सबसे कम भवनवासी देव तेजोलेश्या वाले हैं (काउलेस्सा असंखेजगुणा) कापोतलेश्या वाले असंख्यातगुणा हैं (नीललेस्सा विसेलाहिया) नीललेश्यावाले विशेषाधिक हैं (कण्हलेस्सा विसेसाहिया) कृष्णलेश्या वाले विशेषाधिक हैं। ____ (एएसि णं भंते ! भवणवासिणीणं देवीणं कण्हलेस्लाणं जाव तेउलेस्साणं) हे भगवन् ! इन कृष्णलेल्या यावत् तेजोलेश्यावाली भवनवासिनी देवियों में (कयरे कयरेहितो) कौन किससे (अप्पा वा, बहुया वा, तुल्ल बा, विसेसाहिया वा ?) अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? (गोयमा ! एवं चेव) हे (उलेस्सा देवा स खेज्जगुणा) तनवेश्यावा हे सध्यातमा छ (तेउलेस्साओ देवीओ से खेज्जगुणाओ) तेलवेश्यावाणी हेवियो सध्याए छ. . (एएसि णं भंते ! भवणवासीणं देवाणं कण्हलेस्साण जाव तेउलेस्साण य) 3 अगवन् ! म
वेश्यावा यावत् तेसोश्यावाणा नवनवासी हवामा (कयरे कयरे हितो) होनाथी (अप्पा वा, बहुया वा, तुल्ला वा; विसेसाहिया वा ) भ६५, ४ि, तुल्य मा विशेषाधित छ ? 1. (गोयमा | सव्वत्थोवा भवणवासी देवा तेउलेस्सा) हे गौतम ! माथी माछा लवनपासी हेव तेनवेश्यामा छ (काउलेस्सा असंखेज्जगुणा) पारसेश्यावा असभ्याता छ (नीललेस्सा विसेसाहिया) नोवेश्या विशेषाधि छ (कण्हलेस्सा विसेसाहिया) gोश्याવાળા વિશેષાધિક છે? ' (एएसि णं भंते ! भवणवासिणीणं देवीणं कण्हलेस्साणं जाव तेउलेस्साणं) मापन् ! मा दोश्या यावत् तोश्यावजी मनासिनी देवियोमा (कयरे कयरेहितो) एy नयी (अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?) २५६५, मधि तुल्य अथवा