________________
प्रमैयवौधिनी टीका पद १७ सू० ११ मनुष्यादि सलैश्याल्पवहुत्वनिरूपणम् अप्पा बहुया जहेव भवणवासिणं तहेव भाणियव्वा' एवम्-भवनपत्युक्तरीत्या वानव्यन्तराणां. देवानामपि त्रीण्येव-वानव्यन्तरदेव-तद्देवी-तदेवदेवी विषयाणि चतुर्लेश्या सम्बन्धीनि अल्पबहुत्वानि यथैव भवनवासिनां भणितव्यानि तथैव भणितव्यानि-वक्तव्यानि, गौतमः पृच्छति-'एएसि णं भंते ! जोइसियाणं देवाणं देवीण य तेउलेस्साणं कयरे कयरेहितो अप्पा वा वहुया वा, तुल्ला वा विसेसाहिया वा !' हे भदन्त ! एतेषां खलु ज्योतिष्काणां देवानां देवीनां च तेजोलेश्यानां मध्ये कतरे कतरेभ्योऽल्पावा बहुका वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-गोयमा !' हे गौतम ! 'सव्वत्थोवा जोइसिया देवा तेउ. लेस्सा' सर्वस्तोका ज्योतिष्कादेवा स्तेजोलेश्या भवन्ति, तेभ्योऽपि-'जोइसिणीयो देवीओ तेउलेस्साओ संखेज्जगुणाभो' ज्योतिप्क्यो देव्य स्तेजोलेश्याः संख्येयगुणा भवन्ति, तथा च ज्योतिष्कदेवविषये एकमेव अल्पवहुत्वं प्रतिपादितं ज्योतिष्कनिकाये तेजोलेश्या व्यतिरेकेण लेश्यान्तरासंभवात् पृथग्देवीविषयमलपबहुत्वं नोक्तम्, गौतमः पृच्छति-'एएणि णं के अर्थात् वानव्यन्तर देवां का, उनकी देवियां का तथा देवों और देवियों का, अल्पबहुत्व चारों लेश्याओं के संबंध में समझलेने चाहिए। · श्रीगौतमस्वाली-हे भगवन् ! इन तेजोलेश्या वाले ज्योतिष्क देवों और देवियों में कौन किससे अल्प, बहुत, मुल्य या विशेषाधिक है ? । , श्रीभगवान्-हे गौतम ! तेजोलेश्या बाले ज्योतिषक देव सब से कम है। तेजोलेश्या वाली ज्योतिष्क देवियां उनसे संख्यातगुणी हैं।
- ज्योतिष्क देवों के संबंध में यहां एक अल्पबहुत्व का ही प्रतिपादन किया गया है, क्योंकि इस निकाय में एक मात्र तेजोलेश्या ही होती है, कोई , अन्य लेश्या नहीं होती । इसी कारण देव और देवियों का पृथक्-पृथक् अल्पषत्व भी नहीं कहा है।
श्रीगौतमस्वामी-हे भगवन् ! तेजोलेल्या, पालेश्या और शुक्ललेश्या वाले વનવ્યન્તર દેના, તેમની દેવિયોના તથા દે અને દેવિયેના અલ્પળહત્વ ચારે લેશ્યાઓના સમ્બન્યમાં સમજી લેવા જોઈએ.
શ્રી ગૌતમસ્વામી-હે ભગવન ! આ તેલેશ્યાવાળા તિષ્ક દેવ અને દેવામાં કેણ કેનાથી અલ્પ, અધિક, તુલ્ય અગર વિશેષાધિક છે? - શ્રી ભગવાન –હે ગૌતમ ! તે લેવાળા તિષ્ક દેવ બધાથી ઓછા છે, તે લેશ્યાવાળી જેતિષ્ક કેવિયે તેમનાથી સંખ્યાતગણી છે.
તિષ્ક દેના સમ્બન્ધમાં અહીં એક અ૫મહત્વનું જ પ્રતિપાદન કરાયેલું છે, કેમકે આ નિકાયમાં એક માત્ર તે જેતેશ્યા જ હોય છે, કેઈ અન્ય લેશ્યા નથી દેતી. એ કારણથી દેવ અને દેવિયેનું પૃથફ પૃથફ અલ્પઆહુત્વ પણ નથી કહેવાયું.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! તેલેશ્યા, પલેશ્યા અને શુકલેશ્યાવાળા વિમાનિક