________________
१७५ प्रमेयबोधिनी टीका पद १७ सू० १२ नैरयिकोत्पत्यादि निरूपणम् प्रायेणोक्तम्-'तेजोलेश्य उपपद्यते किन्तु नो चैव तेजोलेश्य उद्वर्तते' इति फलितम् , यथा चोक्तरीत्या पृथिवीकायिकानां कृष्णनीलकापोत तेजोलेश्या सम्बन्धिन्यश्चतस्रो वक्तव्यता उक्तास्तथैवाकायिकवनस्पतिकायिकानामपि तथाविधाश्चतस्रो वक्तव्यता वक्तव्या स्तेषामपि अपर्याप्तावस्थायां तेजोलेश्यायाः सद्भावात् इत्यभिप्रायेणाह-'एवं आउकाइया, वणस्सइकाइया वि' एवं-पृथिवीकायिकोक्तरीत्या अप्कायिका वनस्पतिकायिका अपि वक्तव्याः, 'तेऊवाया एवं चेव' तेजोवाता:-तेजस्कायिका वायुकायिका अपि एवञ्चैव-पृथिवीकायिकवदेवावसेयाः किन्तु-'नवरं एएसि तेउलेस्सा नत्थि' नवरम्-पृथिवीकायिकाद्यपेक्षया विशेषस्तु एतेषाम्-तेजस्कायिकवायुकायिकानां तेजोलेश्या नास्ति-न संभवति तेषां तेजो लेश्याया असंभवात्, एवमेव-'बितिचउरिदिया एवं चेव तिसु लेस्सासु' द्वित्रिचतुरिन्द्रिया अपि एवञ्चैव-तेजोवायुकायिकवदेव तिसृषु लेश्यामु-कृष्णनीलकापोतलेश्यारूपास अवसेयाः, किन्तु-पंचेंदियतिरिक्खजोणिया मणुस्सा य जहा पुढ विकाइया आदिल्लिया तिसु ले. स्सासु भणिया तहछसु वि लेस्सासु भाणियव्वा' पञ्चेन्द्रियतिर्यग्योनिका मनुष्याश्च यथा प्रथिअभिप्राय से कहा है कि तेजोलेश्या से युक्त होकर पृथ्वीकायिक उत्पन्न तो होता है मगर तेजोलेश्या से युक्त होकर उद्वृत्त नहीं होता है।
जिस प्रकार पृथ्वीकायिकों की कृष्ण, नील, कापोत एवं तेजोलेश्या संबंधी चार वक्तव्यताएं कही हैं, उसी प्रकार अपूकायिकों और वनस्पतिकायिकों की भी चार वक्तव्यताएं कहलेनी चाहिए क्योंकि अपर्याप्त अवस्था में उनमें भी तेजोलेश्या पाई जाती है । इस अभिप्राय को लेकर कहा है-पृथ्वीकायिकों के समान अपकायिकों एवं वनस्पति कायिकों का भी कथन समझना चाहिए।
जम्कायिक और वायुकायिक की वक्तव्यता भी इसी प्रकार है किन्त विशेषता यह है कि तेजस्कायिकों और वायुकायिकों में तेजोलेश्या नहीं होती. क्योंकि उसका होना संभव नहीं है । द्वीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रिय जीवों का कथन भी-इसी तरह समझना चाहिए और कृष्ण, नील तथा कापोतले. થઈને પૃથ્વીકાયિક ઉત્પન્ન થાય છે, પણ તેજલેશ્યાથી યુક્ત થઈને ઉદ્વર્તન નથી કરતા.
જે પ્રકારે પૃથ્વીકાયિકેની કૃષ્ણ, નીલ, કાપત તેમજ તેજેશ્યા સમ્બન્ધી ચાર વક્તવ્યતાઓ કહી છે, એ જ પ્રકાર અપૂકાયિક, અને વનસ્પતિકાયિકમાં પણ ચાર વક્તવ્યતાઓ કહી દેવી જોઈએ. કેમકે અપર્યાપ્ત અવસ્થામાં તેમનામાં પણ તેજલેશ્યા મળી આવે છે, એ અભિપ્રાયને લઈને કહ્યું છે–પૃથ્વીકાચિકેના સમાન અપૂકાયિક તેમજ વનસ્પતિકાથિકનું પણ કથન સમજવું જોઈએ.
તેજસકાયિક અને વાયુકાયિકની વક્તવ્યતા પણ એજ પ્રકારે છે. પણ વિશેષતા એ છે કે, તેજસ્કાયિક અને વાયુકાચિકેમાં તેજલેશ્યા નથી હોતી, કેમકે તેમનું હોવું અસંભવિત છે. કીન્દ્રિય ત્રીન્દ્રિય અને ચતુરિન્દ્રિય નું કથન પણ એજ રીતે સમજવું જોઈએ. અને 'કૃષ્ણ, નીલ તથા કાતિલેશ્યાઓમાં જાણવું જોઈએ. પંચેન્દ્રિય