________________
प्रमेयबोधिनी टीका पद १७ सू० १२ नैरयिकोत्पत्यादिनिरूपणम् स्यात् कदाचित् कापोतलेश्यः सन् उद्वर्तते 'सिय जल्लेस्से उववज्जइ तल्लेस्से उववट्टइ' स्यात्-कदाचित् यल्लेश्य उपपद्यते तल्लेश्य एवोद्वर्तते, ‘एवं वाउकाइय बेइंदिय तेइदिय. चउरिदिया वि भाणियव्वा' एवम्-तेजस्कायिकोक्तरीत्या वायुकायिक द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिया अपि भणितव्याः, गौतमः पृच्छति-' से नूणं भंते ! कण्डलेस्से जाव सुक्कलेस्से पंचेंदियतिरिक्खजोणिया कण्हलेस्सेसु जाव सुक्कलेस्सेसु पंचेंदियतिरिक्खजोणिएसु उक्वग्जइ ? पुच्छा' हे भदन्त ! तत्-अथ नूनं-किम् कृष्णलेश्यो-यावत्-नीललेश्यः, कापोतलेश्यः, पद्मलेश्यः, शुक्ललेश्यः पञ्चेन्द्रियतियग्योनिकः कृष्णलेश्येषु यावत्नीललेश्येषु कापोतलेश्येषु तेजोलश्येषु पद्मलेश्येषु शुक्ललेश्येषु पञ्चेन्द्रियतिर्यग्योनिकेषु उपपद्यते अर्थ च कृष्णादि शुक्ललेश्यान्त विशिष्टः सन् तत उद्वर्तते ? इति पृच्छा, भगवानाह'हंता, गोयमा !' हे गौतम ! इन्त सत्यम् ‘कण्हलेस्से जाव सुक्कलेस्से पचिंदियतिरिक्खजोणिए कण्हलेस्सेसु जाव सुक्कलेस्सेसु पंचिंदियतिरिक्खनोणिएसु उववज्जइ, सिय कण्डलेस्से उक्वट्टइ जाव सिय सुक्कलेस्से उववट्टइ' कृष्णलेश्यो यावत्-नीललेश्यः, कापोतलेश्यः, तेजोचित् जिस लेश्या से युक्त होकर उत्पन्न होता है, उसी लेश्या से युक्त होकर उद्वर्तन करता है । कदाचित् अन्य लेश्या से युक्त होकर भी उद्वर्तन करता है
इसी प्रकार द्वीन्द्रिय, त्रीन्द्रिय और चौइन्द्रियों के विषय में भी कहना चाहिए। ___ गौतमस्वामी-हे भगवन् ! क्या कृष्णलेश्यावाला, नीललेश्यावाला, कापोत लेश्यावाला, तेजोलेश्यावाला, पद्मलेश्यावाला, और शुक्ललेश्यावाला पंचेन्द्रिय तिर्यंच कृष्णलेश्यावाले, नीललेश्यावाले, कापोतलेश्यावाले, तेजोलेश्यावाले, पद्मलेश्यावाले और शुक्ललेश्यावाले पंचेन्द्रिय तिर्यग्योनिकों में उत्पन्न होता है ? और क्या उसी कृष्णादि लेश्या से युक्त होकर उद्वर्तन करता है ? .
भगवान्-हां गौतम ! सत्य है। कृष्ण, नील, कापोत, तेज, पदम, और शुक्ललेश्यावाला पंचेन्द्रिय तिर्यंच, कृष्णलेश्या बाले, नीललेश्या वाले कापोतતન કરે છે, કોઈવાર જે લેગ્યાથી યુક્ત બનીને ઉત્પન્ન થાય છે, તેજલેશ્યાથી યુક્ત થઈને ઉદ્વર્તન કરે છે, કોઈવાર અન્ય વેશ્યાથી યુક્ત થઈને પણ ઉદ્વર્તન કરે છે.
એજ પ્રકારે દ્વીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિયના વિષયમાં પણ કહેવું જોઈએ.
શ્રી ગૌતમસ્વામી–હે ભગવન શું કૃષ્ણલેશ્યાવાળા, નીલેશ્યાવાળા, કાતિલેક્શાળા, તેજલેશ્યાવાળા, પમલેશ્યાવાળા અને શુકલલેશ્યાવાળા, પંચેન્દ્રિય તિર્યંચ કૃષ્ણલેશ્યાવાળા નીલેશ્યાવાળા, કાપતલેશ્યાવાળા, તેજલેશ્યાવાળા પદ્મવેશ્યાવાળા, અને શુકલેશ્યાવાળા પંચેન્દ્રિય તિનિકેમાં ઉત્પન્ન છે? અને શું એજ કૃષ્ણાદિ લેશ્યાથી યુક્ત થઈને
पनि ४२ छ । - श्री लगवान- 81, गौतम ! सत्य छे. , नीस, पोत, तेच, , मने शु४स. લેશ્યાવાળા પંચેન્દ્રિય તિર્યંચ, કૃષ્ણલેશ્યાવા, નીલેશ્યાવાળા, કાતિલેશ્યાવાળા, તેજે