________________
૨૮૬
प्रज्ञापना
'चेवणं तेउलेस्से उववट्ट' तेजोलेश्यः सन् उपपद्यते परन्तु नो चैव खलु तेजोलेश्यः सन् उर्तते प्रागुक्तयुक्तेः, 'एवं आउकाइया वणस्सइकाइया वि भाणियव्वा' एवम् पृथिवीकायिकोक्तरीत्या अकायिकाः, वनस्पतिकायिका अपि भणितव्याः,
गौतमः पृच्छति - से नृणं भंते ! कण्हलेस्से नीललेस्से काउलेस्से तेउकाइए कन्हले से नीलले से काउलेस्सेसु तेउकाइएस उववज्जर, कण्डलेस्से नीललेस्से काउलेस्से उववट्ट, जल्ले से उववज्जइ तल्लेस्से उववट्टइ ?' हे भदन्त ! तत्-अथ, नूनम् - किम् कृष्ण लेश्यो नीललेश्यः कापीतलेश्यः, तेजस्कायिकः कृष्णलेइयेषु नीललेश्येषु कापोतले येषु तेजस्कायिकेषु उपपद्यते ? अथ च कृष्णलेश्यो नीललेश्यः कापोतलेश्यः सन् उद्वर्तते १ तदेव विशदयति- यल्लेश्य उपपद्यते किं तल्लेश्य एवं उद्वर्तते ? भगवानाह - 'हंता, गोयमा ' हे गौतम ! हन्त - सत्यम्, 'कण्हले से नीललेस्से काउलेस्से तेउकाइए कण्डले सेस नीलछेस्से काउलेस्से तेउकाइएस उववज्जइ, सिय कण्हलेस्से उचवट्टई' कृष्णलेश्यो नीललेश्यः, कापोतलेश्यः, तेजस्कायिकः कृष्णलेश्येषु नीललेश्येषु कापोतखेइयेषु तेजस्कायिकेषु उपपद्यते किन्तु स्यात् कदाचित् कृष्णलेश्यः सन् उद्वर्तते 'सिय नीललेस्से उबवर' स्यात् - कदाचित् नीललेश्यः सन् उद्धर्तते, 'सिय काउलेर से उबबहद्द'
अपकायिकों और वनस्पत्तिकायिकों का कथन भी इसी प्रकार समझना चाहिए ।
गौतमस्वामी - हे भगवन् ! कृष्णलेश्या, नीललेश्या, तथा कापोतलेइया वाला तेजस्कायिक क्या कृष्णलेश्या वाले, नीललेश्यावाले कापोतलेश्या वाले तेजस्कायिकों में उत्पन्न होता है ? क्या कृष्णलेश्यावाला, नीललेश्यवाला और तेजोलेश्या वाला ही उदवृत्त होता है ? इसी कथन का स्पष्टीकरण करते हैं-क्या जिस लेश्या से युक्त होकर उत्पन्न होता है, उसी लेश्या से युक्त होकर उदवृत्त होता है ?
भगवान् हे गौतम! हां, सत्य है, कृष्णलेश्यावाला, नीललेश्यावाला और कापोतावाला तेजस्कायिक, कृष्णलेश्यावाले, नीललेश्यावाले और कापोत लेश्यावाले तेजस्कायिकों में उत्पन्न होता है, किन्तु कदाचित् कृष्णलेश्या से युक्त होकर उदवर्तन करता है, कदाचित् नीललेश्या से युक्त होकर उद्वर्तन करता है और कदाचित् कापोतलेश्या से युक्त होकर उद्वर्त्तन करता है । कदा અપ્રકાયિકા અને વનસ્પતિકાયિકાનું કથન પણુ, એ પ્રકારે સમજવુ જોઇએ.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! કૃલેયા નીલેશ્યા તથા કાપાતલેશ્યાવાળા તેજસ્ક્રા યિક શુ' કૃષ્ણવેશ્યાવાળા, નીલલેશ્યાવાળા અને કાપાતલેશ્વાવાળા તેજસ્કાયિકામાં ઉત્પન થાય છે? શુ જે લેશ્યાથી યુક્ત થઈને ઉત્પન્ન થાય છે, તેજલેશ્યાથી યુક્ત થઈને ઉત્ત થાય છે? શ્રી ભગવાન્ હે ગૌતમ ! હા, સત્ય છે, કૃષ્કુલેશ્યાવાળા, નીલલેશ્યાવાળા અને કાપાતલેશ્યાવાળા તેજસ્કાયિકા કૃષ્કૃલેશ્યાવાળા નીલલેશ્યાવાળા અને કાપે તલેશ્યાવાળા, તેજશ્કાયિ કે.માં ઉત્પન્ન થાય છે, પણ કેાઈવાર કૃષ્ણુલેશ્વથી યુક્ત થઈને વર્તન કરે છે, કાઇવાર નીલલેશ્યાથી યુક્ત થઇને ઉન કરે છે અને કાઇવાર કાપાતલેશ્યાથી યુક્ત અનીતે ઉદ્ભવ
4