________________
प्रमैयबोधिनी टीका पद १७ सू० १२ जीवादि सलैश्याल्पवहुत्यनिरूपणम् १४९ दिकत्वं यथोत्तरञ्च महर्दिकत्वमसेयमिति फलितम् , एवमेव नैरचिकतिर्यग्योनिझमनुष्य देवात्मक चतुर्गविष्वपि येषां यावत्यो लेश्या भवन्ति तेषां तावतीलेश्याः परिमाव्याल्पर्द्धिकमहर्दिकत्वमवसेयम् इत्यभिप्रायेणाह-'एएसिणं यंते ! नेरइयाणं कण्हलेस्साणं नीललेस्साणं काउलेस्साण य कयरे कयरेहितो अप्पडिया वा महडिगा वा ?' हे अदन्त ! एतेषां खलु नैरयिकाणां कृष्णले श्यानां नीललेश्यानां कापोतले श्यानाञ्च मध्ये कतरे कतरेभ्योऽल्पदिका वा महद्धिका वा भवन्ति ? भगवानाह-'गोयमा !" हे गौतम ! कण्ड लेस्सेहितो नीललेस्सा महडिया' कृष्णलेश्येभ्यो नैरयिकेभ्यो नीललेश्या नैरयिका महद्धिका भवन्ति, एवम्-'नीललेस्सै हितो काउलेरसा महडिया' नीललेश्येभ्यो नैरयिकेभ्यः कापोतलेश्या नैरयिका महद्धिका भवन्ति ! प्रकृतमुपसंहरबाह-'सबप्पडिया नेरइया कण्हलेस्सा' सर्वाल्पद्धिका नैर यिकाः कृष्णलेश्या भवन्ति, एवम्-'सव्वमहडिया नेरइया काउलेला' सर्वमहर्द्धिका:सर्व नैरयिकापेक्षया महर्दिका नैरयिकाः कापोतलेश्या भवन्ति, गौतमः पृच्छति-'एएसि णं भंते ! तिरिक्खजोणियाणं कण्हलेस्साणं जाव झुक्कलेस्साण य कयरे कयरेहितो अप्पडिया वाले महद्रिक हैं।
इसी प्रकार नारको, तिर्यचौ, मनुष्यों, और देवों के विषय में जिनमें जितनी लेश्याएं पाई जाती हैं, उनमें उनका विचार करके अनुवाम से अल्पद्धिकता
और महद्धिकता समझलेनी चाहिए । इस अभिप्राय से आगे कहते हैं___गौतमस्वामी-हे लगवन् ! इन कृष्ण, नील और कापोतलेश्या वाले नारकों में कौन किसकी अपेक्षा अल्पद्धिक अथवा महर्द्धिक हैं ? ___भगवान्-हे गौतम ! कृष्णलेश्या वालों की अपेक्षा नीललेश्या बाले महद्धिक हैं, नीललेश्या वालों की अपेक्षा कापोतलेश्या वाले नारक महर्दिक हैं। इस प्रकार सब से अल्पद्धि वाले नारक कृष्णलेश्या वाले हैं और लय से महान ऋद्धिवाले नारक कापोललेश्या वाले हैं। પહેલાની લેક્ષાવાળા અધિક છે અને અનુક્રમે ઉત્તરોત્તર વાળા મહર્થિક છે.
એજ પ્રકારે નારકો, તિર્યંચે, મનુષ્ય અને હેમાં જેમાં જેટલી વેશ્યાઓ હોય છે, તેમાં તેમને વિચાર કરીને અનુકમથી અપર્ધિકતા અને મહર્થિકતા સમજી લેવી જોઈએ એ અભિપ્રાયથી આગળ કહે છે
શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! આ કૃષ્ણ, નીલ અને કાતિલેશ્યાવાળા નારકમાં કેણ કોની અપેક્ષાએ અપર્ધિક અથવા મહર્ધિક છે?
શ્રી ભગવાન-ગૌતમ !. કૃષ્ણલેશ્યાવાળાઓની અપેક્ષાએ નીલેશ્યાવાળા મહર્થિક છે. નીલાવાળાઓની અપેક્ષાએ કાતિલેશ્યાવાળા નારક મહર્ધિક છે. એ પ્રકારે બધાથી ઓછી અદ્ધિવાળા નારક કૃષ્ણલેક્ષાવાળા છે, અને બધાથી મહદ્ અદ્ધિવાળા નારક કાલેશ્યાવાળા છે.