________________
१५०
प्रसाधना वा माडिया का ?' हे भदन्त ! एतेषां खलु तिर्यग् योनिकानां कृष्णलेश्या यावत्-नीललेश्यानां कापातलेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्ललेश्यानाञ्च मध्ये कतरे कतरेभ्योऽपद्धिका वा महद्धिका वा भवन्ति ? भगवानाइ-'गोयमा !' हे गौतम ! 'जहा जीवाण' यथा समुच्चयजीवानां सामान्यतः कृष्णादिलेश्यानामल्पकिमहर्दिकत्वमुक्तं तथैव तिर्यग्योनिकानामपि कृष्णादिशुक्लान्तले श्यानामपदिकमहद्धिकत्वमवसेयम्, गौतमः पृच्छति-'एएसि णं भंते ! एगिदियतिरिक्खजोणियाणं कण्हलेरसाणं जाव तेउलेस्साण य कयरे कयरेहितो अप्पडिया महडिया वा ?' हे भदन्त ! एतेषां खलु एकेन्द्रियतिर्यग्योनिकानां कृष्णलेश्यानां यावत्-नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानाश्च मध्ये कतरे कतरेभ्योऽस्पदिका वा मह द्धिका वा भवन्ति ? अगवानाह-'गोयमा !' हे गौतम ! 'कण्ह लेस्रोहिंतो एगिदियतिरिक्खजाणिया नीललेस्सा महड्डिया' कृष्णलेश्येभ्य एकेन्द्रियतिर्य योनिकेभ्यो नीलछेश्या एकेन्द्रियतिग्यानिका महर्द्धिका भवन्ति, 'नीललेस्सेहितो एगिदियतिरिक्सजोणिया काउलेस्सा महड्डिया' नौललेश्येश्य एकेन्द्रियतिन्योनिकेभ्यः कापोतलेश्या एकेन्द्रियतिर्यग्यो
गौतलस्वामी-हे भगवन् ! इन कृष्णलेल्या, नीललेश्या, कापोतलेश्या, तेजोलेइया, पद्मलेश्या और शुक्ललेश्या वाले तिर्यचयोनिकों में कौन किससे अल्प ऋद्धि वाला और कोन किलसे महान ऋद्धि वाला हैं ?
भगवाल हे गौतम ! जैसे समुच्चय जीवों की कृष्ण आदि लेश्याओं की अपेक्षा अल्पद्धिकता और महर्थिकता कही है, उसी प्रकार तिर्यंचयोनिकों की भी लेश्याओं के आधार ले अल्पद्धिकता-महर्दिकना समनलेनी चाहिए। ___गौतमस्वामो-हे भगवन् ! इन एकेन्द्रिय लियंचयोनिकों में जो कृष्णलेश्या, नीललेश्या, कापोतलेश्था और तेजोलेश्या वाले हैं, उनमें कौन किसको अपेक्षा अल्पऋद्धि वाला अथवा महाऋद्धि वाला है ? भगवान्-हे गौतम ! कृष्णलेश्या पाले एकेन्द्रिय तिर्यचों की अपेक्षा नील.
श्री गौतभस्वाभी-3 भगवन् ! 2 सेश्या, नसेश्या, पातोश्या, तरसेश्या, પત્રલેશ્યા અને શુકલેશ્યાવાળા તિર્ય ચનિકમાં કોનાથી અલપદ્ધિવાળા, અને કે તેનાથી મહાન ઋદ્ધિવાળા છે?
શ્રી ભગવાન – ગૌતમ જેમ સમુચ્ચય ની કુણ આદિ લેશ્યોની અપેક્ષાએ અલ્પર્ધિતા અને મહર્થિકતા કહી છે, એક પ્રકારે તિર્યચનિકેની પણ લેસ્થાઓના આધારે અધિકતા-મહધિકતા સમજી લેવી જોઈએ.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! આ એકેન્દ્રિય તિર્ય ચનિકે માં જે કૃષ્ણલેશ્યાવાળા, નલલેશ્યાવાળા, કાપતલેશ્યા અને તેજલેશ્યાવાળે છે, તેઓમાં કે કેની અપેક્ષાએ અપકદ્ધિવાળા અથવા મહાદ્ધિવાળા છે?
શ્રી ભગવાન–હે ગૌતમ! કૃષ્ણલેશ્યાવાળા એકેન્દ્રિય તિર્યાની અપેક્ષાએ નીલલેશ્યા