SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५० प्रसाधना वा माडिया का ?' हे भदन्त ! एतेषां खलु तिर्यग् योनिकानां कृष्णलेश्या यावत्-नीललेश्यानां कापातलेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्ललेश्यानाञ्च मध्ये कतरे कतरेभ्योऽपद्धिका वा महद्धिका वा भवन्ति ? भगवानाइ-'गोयमा !' हे गौतम ! 'जहा जीवाण' यथा समुच्चयजीवानां सामान्यतः कृष्णादिलेश्यानामल्पकिमहर्दिकत्वमुक्तं तथैव तिर्यग्योनिकानामपि कृष्णादिशुक्लान्तले श्यानामपदिकमहद्धिकत्वमवसेयम्, गौतमः पृच्छति-'एएसि णं भंते ! एगिदियतिरिक्खजोणियाणं कण्हलेरसाणं जाव तेउलेस्साण य कयरे कयरेहितो अप्पडिया महडिया वा ?' हे भदन्त ! एतेषां खलु एकेन्द्रियतिर्यग्योनिकानां कृष्णलेश्यानां यावत्-नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानाश्च मध्ये कतरे कतरेभ्योऽस्पदिका वा मह द्धिका वा भवन्ति ? अगवानाह-'गोयमा !' हे गौतम ! 'कण्ह लेस्रोहिंतो एगिदियतिरिक्खजाणिया नीललेस्सा महड्डिया' कृष्णलेश्येभ्य एकेन्द्रियतिर्य योनिकेभ्यो नीलछेश्या एकेन्द्रियतिग्यानिका महर्द्धिका भवन्ति, 'नीललेस्सेहितो एगिदियतिरिक्सजोणिया काउलेस्सा महड्डिया' नौललेश्येश्य एकेन्द्रियतिन्योनिकेभ्यः कापोतलेश्या एकेन्द्रियतिर्यग्यो गौतलस्वामी-हे भगवन् ! इन कृष्णलेल्या, नीललेश्या, कापोतलेश्या, तेजोलेइया, पद्मलेश्या और शुक्ललेश्या वाले तिर्यचयोनिकों में कौन किससे अल्प ऋद्धि वाला और कोन किलसे महान ऋद्धि वाला हैं ? भगवाल हे गौतम ! जैसे समुच्चय जीवों की कृष्ण आदि लेश्याओं की अपेक्षा अल्पद्धिकता और महर्थिकता कही है, उसी प्रकार तिर्यंचयोनिकों की भी लेश्याओं के आधार ले अल्पद्धिकता-महर्दिकना समनलेनी चाहिए। ___गौतमस्वामो-हे भगवन् ! इन एकेन्द्रिय लियंचयोनिकों में जो कृष्णलेश्या, नीललेश्या, कापोतलेश्था और तेजोलेश्या वाले हैं, उनमें कौन किसको अपेक्षा अल्पऋद्धि वाला अथवा महाऋद्धि वाला है ? भगवान्-हे गौतम ! कृष्णलेश्या पाले एकेन्द्रिय तिर्यचों की अपेक्षा नील. श्री गौतभस्वाभी-3 भगवन् ! 2 सेश्या, नसेश्या, पातोश्या, तरसेश्या, પત્રલેશ્યા અને શુકલેશ્યાવાળા તિર્ય ચનિકમાં કોનાથી અલપદ્ધિવાળા, અને કે તેનાથી મહાન ઋદ્ધિવાળા છે? શ્રી ભગવાન – ગૌતમ જેમ સમુચ્ચય ની કુણ આદિ લેશ્યોની અપેક્ષાએ અલ્પર્ધિતા અને મહર્થિકતા કહી છે, એક પ્રકારે તિર્યચનિકેની પણ લેસ્થાઓના આધારે અધિકતા-મહધિકતા સમજી લેવી જોઈએ. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! આ એકેન્દ્રિય તિર્ય ચનિકે માં જે કૃષ્ણલેશ્યાવાળા, નલલેશ્યાવાળા, કાપતલેશ્યા અને તેજલેશ્યાવાળે છે, તેઓમાં કે કેની અપેક્ષાએ અપકદ્ધિવાળા અથવા મહાદ્ધિવાળા છે? શ્રી ભગવાન–હે ગૌતમ! કૃષ્ણલેશ્યાવાળા એકેન્દ્રિય તિર્યાની અપેક્ષાએ નીલલેશ્યા
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy