________________
प्रबोधन, टीका पद १७ ० १२ जीवादि सलैश्याल्पबहुत्वनिरूपणम्
१५१
निका महर्द्धिका भवन्ति, काउलेस्सेहिंतो तेउलेस्सा महड़िया' कापोवलेश्येभ्य एकेन्द्रियतिर्यग्योनिकेभ्य स्तेजोलेश्या एकेन्द्रियतिर्यग्योनिका महर्द्धिका भवन्ति, 'प्रकृतयुपसंहरणाह 'सव्यपडिया एगिंदियतिरिक्खजोणिया कण्हलेस्सा' सर्वोपर्द्धिकाः सर्वेभ्य एकेन्द्रिगविर्य - ग्योनिभ्यः अपर्दिका एकेन्द्रियतिर्यग्योनिकाः कृष्णलेश्या भवन्ति, एक्स्- 'सव्वमहड्डिया 'सा' सर्व महर्द्धिा एकेन्द्रिय तिर्यग्योनिका स्तेजोलेश्या भवन्ति प्रागुक्तयुक्तेः, 'एवं पुढविकाइयाणवि' एवम् - एकेन्द्रिय समुच्चयतिर्यग्योनिकोक्तरीत्या पृथिवीकायिकानामपि एकेन्द्रियविशेषाणाम् अल्पर्द्धिकमहर्द्धिकत्वं कृष्णलेश्यादि तेजोलेश्यान्तानारासेयम्, 'एवं एप णं अभिलावेणं जहेव लेस्साओ भावियाओ तहेव नेयव्वं जाव चउरिंदिया' एवम् उक्तरीत्याएनेनउक्तक्रमेण अभिलापेन -आलापकप्रकारेण यथैव लेश्याः कृष्णदिलेश्या भाविताः प्ररूपिताः तथैव ज्ञातव्याः, यावत्-अष्कायिक तेजस्कायिकवायुकायिक वनस्पतिकायिक द्वीन्द्रियनीन्द्रिय चतुरिन्द्रयाः कृष्णलेश्याः सर्वात्पर्धिका भवन्ति, तेजोलेश्याश्च सर्वमहद्धिका भवन्ति, एवम् -
या वाले एकेन्द्रिय महर्दिक हैं, नीललेश्या वालों की अपेक्षा कापोतलेइया बाले एकेन्द्रिय महर्दिक हैं और कापोतलेश्या वालों की अपेक्षा तेजोलेश्या वाले एकेन्द्रिय तिर्यच महर्द्धिक हैं । इस कथन का उपसंहार यह है कि कृष्णलेश्या वाले एकेन्द्रिय तिर्यच सब से कम ऋद्धिवाले हैं और तेजोलेश्या वाले एकेन्द्रिय तिर्यच सब से अधिक ऋद्धि वाले हैं । सामान्य एकेन्द्रिय तिर्यचों की तरह पृथ्वीकाrकों की भी अल्पद्विकता - महर्दिकता कृष्णलेश्या से लेकर तेजोलेश्या पर्यन्त समझ लेनी चाहिए । इसी प्रकार चौइन्द्रिय जीवों तक जिनमें जितनी लेश्याएं हैं, उनकी अनुक्रम से पूर्वोक्त आलापक के अनुसार अल्पद्विकता और महर्द्धिकता कहलेनी चाहिए, अर्थात् अप्रकायिक, तेजस्कायिक, वायु, वनस्पतिकायिक, दीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रिय जीवों में जो कृष्णलेल्या वाले हैं, वे सब से कम ऋद्धि वाले होते हैं और तेजोलेश्या वाले सब से महान વાળા એકેન્દ્રિય મહૅધિક છે, નીલલેશ્યાવાળાઓની અપેક્ષાએ કાપાતલેશ્યાવાળા એકેન્દ્રિય મહર્ષિ ક છે, અને કાપાતલેશ્યાવાળાએની અપેક્ષાએ તેજલેશ્યાવાળા એકેન્દ્રિય તિય ચ મહર્ષિ છે. આ કથનના ઉપસંહાર એ છે કે કૃષ્ણલેશ્યાવાળા એકેન્દ્રિય તિય ચ બધાથી ઓછી ઋદ્ધિવાળા છે અને તેજોવેશ્યાવાળા એકેન્દ્રિય તિય ચ બધાથી વધારે ઋદ્ધિવાળા છે. સામાન્ય એકેન્દ્રિય તિય ચાનો જેમ પૃથ્વીકાયિકાની પણ અપકિતા મહેકતા કૃષ્ણલેશ્યાથી લઈને તેોલેશ્યા પયન્ત સમજી લેવી જોઈએ.
એજ પ્રકારે ચતુરિન્દ્રિય જીવા સુધી જેમાં જેટલી લેશ્માએ છે તેમની અનુક્રમે પૂર્વોક્ત આલાપકના અનુસાર અ૫ર્ષિતા અને મહુકિતા કહેવી જોઈએ. અર્થાત્ અપ્રકાયિક તેજસ્કાયિક, વાયુકાયિક, વનસ્પતિકાયિક, દ્વીન્દ્રિય, શ્રીન્દ્રિય અને ચતુરિન્દ્રિય જીવામાં જે કૃષ્ણુલેશ્યાવાળા છે, તે બધાથી એછી ઋદ્ધિવાળા હોય છે અને તેોલેશ્યાવાળા