________________
१५८
प्रशायनासो या वा ?' गौतम : पृच्छति-हे भदन्त ! एतेषां खलु समुच्चयजीवानां कृष्णलेश्यानां यावत्नीललेश्यानां कापोतलेल्यानां तेजोलेश्यानां पदमलेश्यानां शुक्लले श्यानाञ्च मध्ये कतरे कतरेभ्योऽल्पद्धिका वा भवन्ति कतरे महर्द्धिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'कण्ह छेस्सेहितो नीललेस्सा महडिया' कृष्णलेश्येभ्यो जीवेभ्यो नील लेश्या जीवा महद्धिका अवन्ति, एवम्-'नीललेस्सेहितो काउलेस्सा महर्खिया' नीललेश्येभ्यो जोवेभ्यः कापोतलेश्या जीवा महर्द्धिका भवन्ति, 'एवं काउ छेस्सेहितो तेउलेस्स। महडिशा' एवम् उक्तरीत्या कापोतलेश्येभ्यो जीवेभ्य स्तेजोलेश्या जीवा महडिका भवन्ति, 'एवम्-'तेउलेसेहितो पम्हलेस्सा महड्डिया तेजोलेश्येभ्यो जोवेभ्यः पद्मलेश्या जोवा नर्षित भवन्नि, एवमेव'पम्हलेस्से हितो सुक्कलेस्सा महड्डिया' पगलेश्येभ्यो जीवेनः शुक्ललेश्या जीवा महद्धिका भवन्ति, तदुपसंहरन्नाह-सव्यप्पडिया जोवा कण्हलेस्सा' सव्यमहडिरा सुक्कलेस्सा' सर्वाल्पर्धिकाः सर्वापेक्षया अल्पर्द्धिका जीवाः कृष्णलेश्या भवन्ति, अथ च सर्वमहर्दिका:सर्वापेक्षया महर्दिका जीवाः शुक्ललेश्या भवन्ति, तथा च लेश्या क्रमानुसारेण यथापूर्वमल्प___ गौतम प्रश्न करते हैं-हे भगवन् ! कृष्णलेश्या वाले, नाललेश्या वाले, कापोतलेश्या वाले, तेजोलेश्या वाले, पद्मलेश्या वाले और शुक्ललेश्या जीवों में कौन किसकी अपेक्षा अल्पऋद्धि वाला और कौन किससे महान् मद्धि वाला है ? . भगवान्-हे गौतम ! कृष्णलेश्या वाले जीवों से नीललेश्था वाले जीव महाधिक होते हैं । इसी प्रकार नीललेश्या वालो से कापोतलेश्या वाले जीव महर्धिक होते हैं, कापोतलेश्या बालों से तेजोलेश्या वाले जीव महर्धिक होते हैं, तेजोलेश्या वालों से पद्मलेश्या वाले और पदमलेश्या वालों से शुक्ल लेश्या वाले जीव महधिक होते हैं । इस कथन का उपसंहार करते हुए कहते हैं-सारांश यह है कि कृष्णलेश्या वाले जीव सब से कम ऋद्धि वाले और शुक्ललेश्या वाले जीव सब से अधिक ऋद्धिमान होते हैं। फलितार्थ यह हुआ कि पहले-पहले की लेश्या वाले अल्पर्द्धिक हैं और अनुक्रम से उत्तरोत्तर लेश्या ।। श्री गौतमस्वामी प्रश्न ४२ छे-डे लन् । वेश्यावा, नासोश्यावा, आपात. લેશ્યાવાળા, તેજલેશ્યાવાળા, પદ્મવેશ્યાવાળા અને શુકલેશ્યાવાળા જમાં કોણ કેની અપેક્ષાએ કરી અલ્પદ્ધિવાળા અને કોણ કેનાથી મહાન ઋદ્ધિવાળા છે? 5 શ્રી ભગવાન્ હે ગૌતમ! કૃષ્ણલેશ્યાવાળા થી નીલલેશ્યાવાળા જીવમહર્ધિક હોય છે. એ પ્રકારે નીલલેશ્યાવાળાએથી કાપતલેશ્યાવાળાજીવ મહર્ષિક હોય છે. કાપતલેશ્યાવાળીએથી તેજલેશ્યાવાળા જીવ મહર્ષિક હોય છે, તે લેશ્યાવાળાઓથી પમલેશ્યાવાળા અને પદુમલેશ્યાવાળાઓથી શુકલેશ્યાવાળા જીવ મહર્ધિક હોય છે. આ કથનને ઉપસંહાર કરતાં કહે છે કે-સારાંશ એ છે કે, કુષ્ણુલેશ્યાવાળા જીવ બધાથી ઓછી ઋદ્ધિવાળા અને શુકલેશ્યાવાળા જીવ બધાથી અધિક અદ્ધિવાળા હોય છે, ફલિતાર્થ એ થયો કે પહેલા